SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशम्दानुशाषने पञ्चमोऽध्यायः । [पा० २, सू० ७. ] - अमुत्रावासमिति । राज्यन्त्ययामे तु मुहूर्तमपि स्वापे । स चेदित्यादिना कृतस्य नियमस्य फलमाह-रात्र्यन्त्यहास्तन्येव---अमुत्रायसमिति ॥६॥ ___ यामे तु मुहूर्तमपि स्वापे शस्तन्येव-अमुत्रावस ..-...--- मिति तथा सत्यनद्यतननिमित्ता हस्तन्येव परत्वादिति श० म० न्यासानुसन्धानम् - रात्रौ० । रात्री भावः ।। ५. २. ६. ॥ भूतेऽर्थे इति--रात्रिगते भूतकालिकेऽभिधेये इति भावः । हस्तन्यपवादोऽद्यतनीति–अतीताया रात्र पूर्वार्धस्य अनद्यतने हास्तनी। ५. २. ७. ।। मतान्तरेण प्रहरत्रयस्य वाऽनद्यतनत्वेन तत्र हस्तन्याः त० प्र०-आ न्याय्यादुत्थानावा न्याय्याच संवेशप्राप्तरिति येन नाप्राप्ते यो विधिरारभ्यते स तस्य नावहरुमयतः सार्धरात्रं वा-अद्यतनः कालः, तस्मिन्नसलि बाधको भवति इति न्यायेनास्य तदपवादत्वस्यौचित्या भूतेऽर्थे वर्तमानाद् धातोयस्तनी विभक्तिर्भवति । अक. दिति भावः । अन्त्ययामास्वप्तरीति पदं व्याचष्टे रोत् , अहरत् । अनद्यतन इति किम् ? अकार्षीत् ॥७॥ 45 10स चेदर्थो यस्यां रात्राविति स रात्रिगतो भूतार्थः, रात्ररन्त्ययामास्वप्तरीति-अन्त्ययामसम्बन्धिकालस्य कस्मि श० म० न्यासानुसन्धानम्-अनद्य० । अनद्यश्चिदंशे चेत् स न सुप्तस्तादृशे कर्तरि, ताशक/श्रितो तनशब्दस्याद्यतनभिन्नार्थकत्वादद्यतनशब्दार्थमाह --- आ वर्तत इति भावः । 'अद्य' इत्यस्यार्थमाह - तेनैवान्त्य न्याय्यादुत्थानादा न्यायाच संवेशनादिति-त्याय्य यामेनावच्छिन्नेऽद्यतने इति- यस्मिन्नन्त्ययामे तस्या- उत्थानसमयो राश्चतुर्थयाम उक्त: पूर्वसूत्र मनुवाक्य15 स्वापोऽभिमतस्तेनैवान्त्ययामेन सोऽद्य तनश्चेत् अवच्छिन्नः निदर्शनेन, तमारभ्य, यः प्रत्युत्थानसमयो रात्रेश्चतुर्थया-50 -पृथक कृतो भवति, नाद्यतनान्तरे इति–'अष्टभिहित मस्ततः पूर्वतन रात्रः पूर्व यामत्रयं तदभिव्याप्येत्यर्थः, पर्न यामैरद्यतनः कालोऽवच्छिद्यते, अतीताया रात्रेरन्त्ययामा एतदवच्छिन्न महोऽद्य तन इत्येकं मतम् । मतान्तरेणाह - दारभ्यागामिन्या रात्रेनिभिराद्यैर्या मः, तत्र सर्व प्रहरा-उभयतः सार्धरात्रं वेति—अतीतरावेरन्त्ययामद्वयं, स्तदवयवा अद्यतनस्यावच्छेदकत्वादद्यतना एवेति पूर्वो-: वर्तमानदिनस्य यामचतुष्टयम्, आगामित्या रात्रर्यामद्वय20 तान्त्ययामातिरिक्तोऽद्य तनः कालवेत् प्रयोगाधिकरणं माद्यमद्यतन इति मतान्तरमिति भावः । तस्मिन्नसति 55 न भवेदित्याशयः । प्रयोगमाह-न्याय्ये प्रत्युत्थाने अद्यतने काले, भूतेऽर्थे, यो भूतोऽर्थोऽद्यतने काले न स्यात् प्रत्युत्थितं कश्चित् कंचिदाहेति---न्याय्ये--धर्मशास्त्रा- : तत्रेत्यर्थः । एवं च 'अद्य ह्यो वाऽभुक्ष्महि' इति प्रयोगे न दिभिरुक्ते, प्रत्युत्थाने-प्रत्युत्थानसमये, स च समयः | शस्तन्याः प्राप्तिरिति तदर्थं व्यामिश्रेऽद्यतनीविधानं पूर्व "ब्राह्म मुहत्तं बुध्येत धमार्थो चानुचिन्तयेत्' इत्यादि-सत्रोक्तं नावश्यकमिति परास्तम, तस्यार्थस्याद्यतन्यामपि 25 प्रकारैर्मन्वादिभिरुतो रात्रेश्चतुर्थ एव यामः, तस्मिन् । सन्दिग्धत्वात् । हस्तनी विभक्तिरिति-शस्तनीति 60 काले, प्रत्युत्थित-..-प्रबुद्धं प्रति कश्चिदाहेति सम्बन्धः। तस्या नाम, न तावता ह्यस्तनकालवृत्तावर्थे तस्या किमाहेत्याह क्व भवान उषितः? इति, तथा चानेन विधानमिति मन्तव्यम्, अद्यतनभित्रार्थत्वात् तस्याः । सामान्यतो भूतार्थ विषयः प्रयोगः कृत इति प्रश्न नद्यतन- उदाहरति-अकरोदिति–एककर्तृकाद्यतनभिन्न भूतार्थ त्वाविवक्षेति हृदयम्, तदनुसारमेवानद्यतनेऽपि विषये-' विषयक उत्पत्त्यनुकूलो व्यापार इति क्रमेणार्थः। "कंग 30 ऽद्यतनीं प्रयुञान: प्रत्युत्तरयति-अमुत्रावात्समिति । करणे" अतो ह्यस्तन्या दिवि "कृन्-तनादेरुः" [३. ४. 65 अद्य यद्यप्य नद्यतनत्वं वासक्रियायां स्पष्टं तथापि विशेष- ८३. ] इत्युविकरणे धातोर्गुणे विकरणस्य "उ-श्रोः" विहितत्वादनद्यतननिमित्तां शस्तनी प्रवाध्याद्यतनी [ ४. ३. २.] इति गुणेऽडागमे च--अकरोत। "हंग विधीयतेऽनेनेति भावः । “वसं निवासे' अतोऽद्यतनी- ' हरणे" अतो दिवि शवि गुणेऽडागमे च-अहरत् । तृतीयत्रिककवचनेऽमि सिचि "व्यक्ष नामनिटि" [ ४. पदकृत्यं पृच्छति-अनद्यतन इति किमिति, उत्तरयति35३. ४५. ] इत्युपान्त्यवृद्धौ "सस्तः सि" [४. ३. १२.] अकार्षीदिति–नावानद्यतनविवक्षेत्यस्याप्रवृत्त्या "अद्य-70 इति धातुसकारस्य तेऽडागमे च–अवात्समिति भवति। तनी" [५. २.४.] इत्यद्य तन्येव भवति ।।५. २. ७.।।
SR No.008414
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 5
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy