SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ प्रथमपरिशिष्टे खोपज्ञधृत्तिसंकलितं M 40 45 manamamy कश्चित् । गरलः, गरलम्-विषम् । क्लीबेऽमरः । पुंसि तस्यैव "अस्त्री नपुंसके क्लीबं वाच्यलिङ्गमविक्रमे"। लिङ्गशेषः । इन्द्रनीलः, इन्द्रनीलम्-रत्नभेदः । पुंसि रूडः। अर्थप्राधान्यान्नपुंसकः, नपुंसकमित्यपि । क्लीवे माला । नपुंक्लीबे माला । अथ वान्ता एकोनविंशतिः-गाण्डीवः, गाण्डी- सको भवेदिति भाष्यवचनात् पुंसि । अविक्रमे त्वाश्रयलिझौ । वम्-धनुः पार्थधनुश्च । गाण्डिवः, गाण्डिवम्-तदेव । यद शवः, शवम्-मृतशरीरम् । यदमरः5 गौडः "शवमस्त्रियाम्"। "जिष्णोधनुषि कोदण्डे न स्त्री गाण्डीवगाण्डिचौ”। दैवः, दैवम्-विधिः; दुर्गः । पूर्वः, पूर्वम्-प्रथमता; उल्वः, उल्वम्-कललं, जरायुश्च । पारशवः, पार- बुद्धिसागरः । गुणवृत्तस्त्वाश्रयलिङ्गता । पल्लवः, पल्लवम्शवम्-शस्त्रम् ; उभयोः। पुंसि माला । षण्वेऽरुणः । | किरालयम् । यदमरः"शद्वायां विप्रतनये पारस्त्रैणेय-शस्त्रयोः। “पल्लवोऽस्त्री"। 10 भवेत् पारशवः पुंसि” इति गौडः । पल्लवान्तत्वात् सपल्लवः, सपल्लवम्-वासः, बुद्धिसागरः। पार्श्वः, पार्श्वम्-कक्षाधःशरीरैकदेशः । यदमरः- गौडस्तु“पार्श्वमस्त्री"। "पल्लवो विस्तरे खड़े किसले विटपे बले" इति पुंस्थाह । गौडस्तु नल्वः, नल्वम्-हस्तचतुःशती । कात्यस्तु"पाचं कक्षाधरे वकोपाये पर्युगणेऽपि च” इत्याह । "नल्वं विशं हस्तशतम्" इत्याह । 0 18 अपूर्वः,अपूर्वम्-धर्माधर्मी; भोजस्य । त्रिदिवः,त्रिदिवम्- | पुंस्यमरः । क्लीवे माला । अथ शान्ता अष्ट-पाशा, पाशम्खर्गः । क्लीबेऽरुणः । पुंसि गौडः बन्धनम् ; बुद्धिसागरः । कुलिशः, कुलिशम् वज्रः; दुर्गः । .. • "स्त्रियां तरङ्गिणीभेदे त्रिदिवस्त्रिदशालये" । क्लीबे चामरः । पुंसि भविः-- आकाशे तु तनामत्वानपुंसकत्वमेव । ताण्डवः, ताण्ड "विरुग्णोदग्रधारानः कुलिशो मम वक्षसि । वम्-उद्धतं नृत्तम् , तृणविशेषश्च । यद् गौडः अभिन्नं शतधाऽऽत्मानं मन्यते बलिन बली" ॥ 20 "नृत्ते तृणविशेषे च ताण्डवं पुं-नपुंसकम्"। कर्कशः, कर्कशम्-अमृदुत्वम् ; बुद्धिसागरः । गौडस्तु- " [ पथ्यावक्रम् ] ॥ ३१ ॥ “खड्गसाहसिकक्रूरदृढामसृणनिर्दये। निष्ठेवः प्रग्रीवः शराव त्रिषु कर्कश इक्षौ ना कम्पिलकाशमर्दयोः” इत्याह । रावौ भावक्लीवशवानि । कोशः,कोशम्-भाण्डागारम् ,कुङ्मलम् ,शपथश्च । यदमरःदैवः पूर्वः पल्लवनल्वौ पाशं कुलिशं कर्कशकोशौ ॥ ३२॥ "कोशोऽस्त्री कुमले खापिधानेऽौंधदिव्ययोः। 60 भाण्डागारे चार्थप्राधान्याद् गजः, गामित्यपि। यद् गौडःएते शब्दाः पुं-नपुंसकाः । निष्ठेवा, निष्ठेवम्-निष्ठीवनम् , यन्माला "भाण्डागारेऽस्त्रियां गञ्जः"। "अथास्त्रियां तु निष्ठेवः । योन्यां पात्रविशेषे च दृश्यते; यथा मूत्रकोशः, नेत्रकोशः । अत्र पात्रीवं केचिदधीयते स चाधयलिङ्गः। चषके पुल्लिङ्गः । प्रत्याकारे शिम्बायां च त्रिलिङ्गो वक्ष्यते। तालव्योपान्त्यसमानार्थो मूर्द्वन्योपान्त्यः कोषशब्दो वक्ष्यते 15 30 “यज्ञोपकरणद्रव्ये पात्रीचं वाच्यलिङ्गकम्"। [ आपातलिकापरान्तिका ] ॥ ३२॥ प्रत्रीवा, प्रग्रीवम्-वातायनः, मत्तवारणकं च; अरुणस्य । आकाशकाशकणिशाशशेषवेषोशरावः, शरावम्-वर्द्धमानः । यदमरः-- हजीवाम्बरीषविषरोहिषमाषमेषाः । “अस्त्री शरावः"। प्रत्यूषयूषमथ कोषकरीषकर्षरावः, रावम्-ध्वनिविशेषः; नन्दी । भावः, भावम्- __ वर्षामिषा रसबुसेक्कसचिक्कसाश्च ॥३३॥ ro ॐ खभावः, प्रवृत्तिनिमित्त शब्दविषये, अभिप्रायः, आत्मा, योनिश्चः। एते शब्दाः पुं-नपुंसकाः। आकाशा, आकाशम्-नभः । दुर्गः । क्लीबः, क्लीबम्-तृतीया प्रकृतिः । यद् गौडः- यदमरः 95
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy