SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ लिङ्गानुशासने पुं-नपुंसकलिङ्गप्रकरणम् । - नन्दी । शैलः, शैलम्-गण्डः, बुद्धिसागरः । शकलः, शक- | नीलम्-वर्णविशेषः; शाकटायनः । रत्ने निधौ च पुलिङ्ग उक्तः । लम्-खण्डम् ; दुर्गः । अङ्गुलः, अङ्गुलम्-अङ्गुलीमानम् । मङ्गलः, मजलम्-प्रशस्तम् ; नन्दी । सितदूर्वायां तु तन्नामयन्माला त्वात् स्त्रीत्वमेव ! [ मजुभाषिणी ] ॥ २९ ॥ ___ "ना वाऽङ्गुलः”। | काकोलहलाहलौ हलं कोलाहलकङ्कालवल्कलाः। 40 5 अञ्चलः, अञ्चलम्-वस्त्रैकदेशः । पुंसि रूढः । क्लीबे हर्षः। | सौवर्चलधूमले फलं हालाहलजम्बालखण्डला॥३० कमलः, कमलम्-सरोजम् , नन्दी । जले तु तन्नामत्वान्नपुं- एते शब्दाः पुं-नपुंसकाः । काकोला, काकोलम्-विषसकः । कुरङ्गे तु देहिनामत्वात् पुंस्त्वम् । लक्ष्म्यां तु स्त्रीख- | भेदः । यदमरःमेवोक्तम् । अर्थप्राधान्यान्नालीकः, नालीकमित्यपि। पुंसि गौडः- | "पुंसि क्लीबेच काकोलकालकूटहलाहलाः"। "नालीकस्तु शराब्जयोः" । हलाहला, हलाहलम्-स एव । 10 क्लीबेतु “कस्य सह्यो हलाहल:"। "नालीकं पद्मखण्डेऽब्जे"। हलः, हलम्-सीरः; शाकटायनस्य । कोलाहलः, मलः, मलम्-किटं रजः विष्ठा पापं च । यदमरः- कोलाहलम्-कलकलः; अरुणस्य । कङ्कालः, कङ्कालम्-शरी"मलोऽत्री पापविट्विट्टानि"। | रास्थि । पुंसि माला । क्लीवे हर्षा-ऽरुणौ । वल्कलः, पल्ककृपणे त्वाश्रयलिङ्गः । किट्टे चार्थप्राधान्यात् किट्टः, किट्टमिलम्-वृक्षादीनां त्वक् । यदमरः 50 15 त्यपि । पुंसि माला । क्लीवेऽमरः । मुसला, मुसलम्-आयुध "वल्कलमस्त्रियाम्"। विशेषः; दुर्गः । क्षोदनोपकरणं च । यद् गौडः सौवर्चलः, सौवर्चलम्-रुचकम् । पुंसि माला । क्लीबे"स्त्री तालमूल्यां ज्येष्ठायामयोऽग्रे मुसलोऽस्त्रियाम्"। अत्र चार्थप्राधान्यादयोऽमः, अयोऽप्रमित्यपि। पुंसि माला । | ऽमरः । धूमलः, धूमलम्-तूर्यम् । यद् गौडः- . __ "तूर्ये धूमलोऽस्त्री"। अयोग्रो मुसलः। फलः, फलम्-प्रयोजनम् । कुसुमादिसम्भवं च; दुर्गः । 20 “अयोऽयं मुसलोऽस्त्रियाम्" इत्यमरः । अन्यस्तुसालः, सालम्-वृक्षविशेषः; नन्दी । गौडस्तु "फलं हेतुसमुत्थे स्यात् फलके व्युष्टि-लाभयोः । "पुंसि भूरुहमात्रेऽपि सालः प्राकारसर्जयोः" इत्याह । जातीफलेऽपि ककोले सस्यबाणारयोरपि ॥ सर्जे तालव्यादिरयमिति कश्चित् । यदाह फलिन्यां तु फली प्राहुत्रिफलायां फलं क्वचित्" इत्याह । "शालो हालनृपे मत्स्यप्रभेदे सर्जपादपे"। हालाहलः, हालाहलम्-विषभेदः । पुंसि वामनः । क्लीबे60 25 कुण्डला, कुण्डलम्-कर्णाभरणविशेषः; नन्दी । गौडस्तु लक्ष्यम्"काञ्चनद्रौ गुडूच्यां च स्त्रियां पाशे नपुंसकम् । "स्निग्धं भवत्यमृतकल्पमहो कलत्रं कुण्डलं कर्णभूषायाम्" इत्याह । हालाहलं विषमिवाप्रगुणं तदेव" । कलला, कललम्-शुक्रशोणितयोरीषद्घनः परिणामः ।। *एकदेशविकृतस्यानन्यत्वाद् । हालहलः, हालहलमित्यपि । यदमरः “काममपायि मयेन्द्रियकुण्डैर्यद्यपि दुष्कृतहालहलौघः”। 85 ____ "कललोऽनियाम्"। जम्बालः, जम्बालम्-कर्दमः, शैवलं च । नलः, नलम्-अन्तः शुधिरस्तृणः; शाकटायनः । अन्यस्तु "जम्बालः शैवले पके" इति गौडः । "नलः पोटगले राज्ञि पितृदेवे कपीश्वरे। . "जम्बालं शैवले पङ्के” इति तु कश्चित् । खण्डल, नली मनःशिलायां च नलिने तु नलं मतम् इत्याह ! खण्डलम्-खण्डवत् । [वैतालीयम् 7 ॥ ३० ॥ "गल गन्धे” इत्यस्येदं कृतलत्यानडादस्य विशेषः । निग- | लालगरलाविन्द्रनीलगाण्डीवगाण्डिवाः। 10 35 ल्यते वध्यतेऽनेनेति निगला, निगलम्-पादबन्धने; नन्दी। उल्वः पारशवः पार्थ्यापूर्वत्रिदिवताण्डवाः ॥ ३१॥ अयमपि धातुभेदेन कृतलत्वान्निगडान सिध्यति । नीलः, एते शब्दाः पुं-नपुंसकाः । ला ला, लाजलम्-पुच्छर, wwwww 30
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy