SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ 5 10 "वा तु पुंस्याकाशविहायसी" । काशः, काशम् - तृणविशेषः । यद् गौडः "कणिश सस्यमञ्जरी” । "कणिशो ना धान्यशीर्षम्” इति तु वोपालितः । अङ्कुशः, अङ्कुशम्-सृणिः । यदमरः- wwwwww www "अङ्कुशोऽस्त्री” । अथ षान्ताः पञ्चदश- शेषः, शेषम्10 “उपयुक्तेतरे त्वस्त्री शेषो नानन्तसीरिणोः । प्रसादानिजनिर्माल्ये दानशेषे वधे च ना” । वेषः, वेषम् - आकल्पः, अरुणस्य । तालव्योपान्त्योऽप्ययम् । उष्णीषः, उष्णीषम् - शिरोवेष्टनं किरीटं च । "उष्णीषः शिरोवेष्ट- किरीटयोः" इत्यमरः । लिङ्गानुशासने पुं-नपुंसकलिङ्गप्रकरणम् । " वाराणस्यां स्त्रियां काशः क्षवथैौ ना तृणेऽस्त्रियाम्" । कणिशः, कणिशम् - धान्यशीर्षकम् । यदमरः षण्ढे गौड: www " स्यान्नपुंसकमुष्णीषं शिरोवेष्टकिरीटयोः” । अम्बरीषः, अम्बरीषम् - भाष्ट्रः । पुंसि वोपालितः । क्लीबे wwwwww गौडः- www “भाष्ट्रे युध्यम्बरीषं ना किशोररविराजसु” । 20 आम्रातकेऽनुतापे खण्डपर्शी च । विषः, विषम्-गरलम्, जलं च; नन्दी । रौहिषः, रौहिषम् - रक्ततृणम् । पुंस्यजयः । AANWA www " रौहिषो रोहिततृणे मृग-मत्स्यविशेषयोः” । क्लीबे तु गौड: www "कणे रोहिषं क्लीबम्" । 25 माषः, भाषम् - धान्यविशेषः । परिमाणविशेषश्च । स्वार्थिके के भाषकः; माषकमित्यपि । यदाह- "गुजः पञ्चाद्यमाषकः " । धान्यकणा दश । द्वे कृष्णले रूप्यमाषक इति । अन्ये त्वाहु:"माषकः सप्तकृष्णलाः” । 30 दुर्गारुणौ । मेषः, भेषम् - मेण्ढः दुर्गः । प्रत्यूषः, प्रत्यू wwwwww घम्-प्रभातम् । पुंस्यमरः । क्लीबे रूढः । यूषः, यूषम् - मांस www मुद्रादिरसविशेषः; नन्दी | कोषः, कोषम् - "कोषोऽस्त्री कुमले खङ्गपिधानेऽर्थी दिव्ययोः । पेश्यां पात्रे जातिकोषे” । 35 करीषः, करीषम् - शुष्कगोमयम्, गोमयाग्निश्च दुर्गस्य । www कर्षः, कर्षम्-पलचतुर्थांशः । यन्माला - www ७७ "कर्षश्च षण्डे वा" । wwww वर्षः, वर्षम् - संवत्सरः, वृष्टिः, भरतक्षेत्रादि च । यदमरः" स्याद् वृष्टौ लोकधात्वंशे वत्सरे वर्ष मस्त्रियाम्” । आमिषः, आमिषम् - यद् गौड: “उत्कोचे पलले न स्त्री आमिषं भोग्यवस्तुनि" । अथ सान्ताः सप्तदश--- रसः, रसभू-मधुरादिः शृङ्गारादिः, विषम्, वीर्यम्, रागश्च दुर्गः । बुसः, बुसम्- कडङ्गरः । पुंसि ! माला | www "बर्स क्लीबे” इत्यमरः । इक्कसः, इक्कसम्-- वस्तुविशेषः; शाकटायनः । चिक्कसः, चिक्कसम्-यवान्नविशेषः; दुर्ग: । चकारात् पायसः, परमान्नम् । पुंसि गौडः --- पायसम् - 40 45 "पुमांस्तु पायसः परमान्न श्रीवासयोरपि” । क्लीने तु 50 " पायसं परमान्ने स्यात् श्रीवासेऽपि च पायसः” इति कश्चित् । [ वसन्ततिलका ] ॥ ३३ ॥ कर्पास आसो दिवस ावतंस - वीतंसमांसाः पनसोपवासौ । निर्यासमासौ चमसांसकांस स्नेहानि व गृहगेहलोहाः ॥ ३४ ॥ wwˇˇˇˇˇˇ 55 एते शब्दा पुं- नपुंसकाः । कार्पासः, कार्पासम्- तूलकारनन्दी | आसः आसम् धनुः । अमरलिङ्गशेषः । www www णम् ; आसान्तत्वादिष्वासः, इष्वासमित्यपि । पुंसि गौड:"इक्षेपक इष्वासत्रिषु स्यात् कार्मुके पुमान्" । लीबे तु माला | दिवसः, दिवसम्-दिनम् । यदमरः"वा तु क्लीने दिवसवासरौ” । www अवतंसः, अवतंसम् - शेखरः, कर्णपूरश्च । अवस्य वादेशे वतंसः वतंसमित्यपि । अर्थप्राधान्यादुत्तंसः, उत्तरमित्यपि । यद् गौड: 65 www “शेखरे कर्णपूरेऽस्त्री स्यादुत्तंसोऽवतंसवत्" । वीतंसः, वीतंसम् - पजरम् । पुंस्यमरः । क्लोबेऽरुणः । मांसः, मांसम् जङ्गलम् ; दुर्गः । पनसः, पनसम्-वृक्षविशेषः । पुंसि गौडः । "कण्टके कण्टकिफले पनसो रुग्भिदि स्त्रियाम्" । षण्ढे नन्दी | उपवासः, उपवासम् - अहोरात्रं निरशनता; www नन्दी । निर्यासः, निर्यासम् - वृक्षादेर्निः स्यन्दः नन्दी । मासः, www ww 60 70
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy