SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ प्रथमपरिशिष्टे स्त्रोपावृत्तिसंकलिसं - wwmain ww "सिंहच्छटाकुङ्कमयोरपि" क्लीबमाह । "तनुतलोदरी कन्या"। ___ एवं च सटायामपि पुं-नपुंसकत्वम्। करीरः, करीरम्- | यद् गौडःवंशायङ्करः वृक्षविशेषः घटश्च ।। “स्वभावाधरयोरस्त्री क्लीबं ज्याघातवारणे। "वंशाङ्कुरे करीरोऽस्त्री तरुभेदे घटे च ना" इत्यमरः । चपेठे खगमुष्टौ च तलस्तालढुमे पुमान्" । । त्रिष्वपि षण्ड इति दुर्गः । शरीरम्, शरीरम्-कायः; पृष्ठे तु लान्तत्वान्नपुंसकः । तैलः, तैलम्-तिलादिस्नेहः 140 गौडशेषः । जीरः, जीरम्-अजाजी । पुंसि माला । क्लीबे | यन्माला--- हर्षः । के जीरकः, जीरकमित्यपि । मजीरः, मञ्जीरम्-नूपुरः | “तैलं वृषण्ढे"। अरुणस्य । शेखरः, शेखरम्-शिरोभूषणम् ; दुर्गस्य । युग तूलः, तूलम्-पिचुः; अरुणस्य । कुडाल, कुमालम् | पुंस्यमरः । क्लीबेऽरुणः । तमालः, तमालम्-वृक्षविशेषः, न्धरः, युगन्धरम्-कूबरः; हर्षा ऽरुणयोः । वनः, वज्रम् नन्दी । कपालः, कपालम्-शिरोऽस्थ्यादि । यद् गौड:- 48. 10 अशनिः, मणिवेधः, रत्नं च । यन्माला "शिरसोऽस्थि कपालोऽस्त्री घटादेः शकले व्रजे। "मणिवेधे पवौ रत्ने वनं क्लीले च पुंसि च”। . भिक्षाभाजने तु स्त्री-नपुंसको वक्ष्यते" ॥ बप्र:,वप्रम्-क्षेत्रादि । यद् गौडः [स्वागता] ॥ २८ ॥ : "वप्रस्तातेऽस्त्रियां क्षेत्रे चये रेणौ च रोधसि ॥[वसन्त कवलप्रवालबलशम्बलोत्पलोतिलका] ॥२७॥ पलशीलशैलशकलाङ्गुलाञ्चलाः। 50 15 अथ लान्तास्त्रिपञ्चाशत्-- कमलं मलं मुसलसालकुण्डलाः आलवालपलमालपलाला: कललं नलं निगलनीलमङ्गलाः ॥ २९ ॥ पल्वलः खलचषालविशालाः। एते शब्दाः पुं-नपुंसकाः । कवला, कवलम्--भक्ष्यपिण्डः, शूलमूलमुकुलास्तलतैलो अरुणः । प्रवाला, प्रवालम्-नवकिसलयम् , वीणादण्डः, तूलकुडालतमालकपालाः॥२८॥ विद्रुमश्च । यद् गौडः-- 20 एते शब्दाः पुं-नपुंसकाः। आलवाल, आलवालम्-पुंसि माला । षढे त्वमरः। पला, पलम्-मांसम्, मानविशेषश्च; "वीणादण्डे प्रवालोऽस्त्री विद्रुमे नवपल्लवे"। "वा ना प्रवालः स्तम्बेऽपि" इति तु माला । बुद्धिसागरः। भाल:, भालम्-ललाटम्; कश्चित् । पलाल, पलालम्-धान्यादेः शुष्कनालम् । यदमरः बलः, बलम्-प्राणः, दुर्गः । अर्थप्राधान्यात सहः, सह"पलालोऽस्त्री"। | मित्यपि । यद् गौडः25 पल्वलं, पल्वलम्-कासारः; अरुणः । खलः, खलम्- | "दण्डोत्पला मुद्गपणी कुमारी नखभेषजे । 80 पिण्याकः दुर्जनश्च । दुर्ग-बुद्धिसागरौ । दुर्जने आश्रयलिङ्गोऽय सहा स्त्रियां बले न स्त्री सहः प्रान्ते सहा भुवि"। मित्येके। रणाजिरं च नन्दि[ धातु पारायणे। चपालः,चषालम् सैन्यस्थौल्यरूपेषु लान्तत्वान्नपुंसकत्वम् । काकसीरिणोस्तु पुल्लिङ्गः । शम्बलः, शम्बलम्-पाथेयम् ; दुर्गः । उत्पला, यज्ञपात्रम् ; दुर्गः । विशाला, विशालम्-विस्तीर्णता, शाक उत्पलम्-सरोजम् ; नन्दी । गौडस्तुटायनः । गुणवृत्तेस्त्वाश्रयलिङ्गता । शूल:, शुलम् “इन्दीवरे मांसशून्ये उत्पलं कुष्ठभूरुहे" इत्याह । 65 80 "आयुधे रुजि शुलोऽस्त्री शूला स्यात् पण्ययोषिति” । अर्थप्राधान्यात् कुवलः, कुवलमित्यपि । पुंसि गौड:-- बधार्थशकौ च । मूलः, मूलम्-आदिः । प्रतिष्ठा शिफा | "कुवलो बदरोत्पले"। च । नन्दी । भभेदश्च पुंसि गौडः । नैतो मूलः । क्लीबे क्लौबे तुरूढम् । मुकुलः, मुकुलम्-कुड्डलः । यदमर: "कुवलं चोत्पले मुक्ताफले च बदरीफले"। "कुडमलो मुकुलोऽस्त्रियाम्"। वर्या तत्फले च त्रिलिङ्गो वक्ष्यते । उफ्ला, उफ्लम्-70 36 तला, तलम्-अधः, खभावश्च । यथा | पाषाणः; दुर्गः । शीला, सीलम्-वृत्तम्, खभावया, www www
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy