SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ लिङ्गानुशासने बीपुंसलिङ्गप्रकरणम् । rrrrrrrrrrrrrrrrrrrrrrrrrammarrio r naw अथ शान्तः-दंशः, दंशी-क्षुद्रजन्तुविशेषः । यदमरः- । अयं लविः, इयं लविः-दात्रम्-नन्दी । अयमणिः, "दंशस्तु बनमक्षिका दंशी तजातिरल्पा स्यात्" । इयमणिः-अक्षाप्रकीलिका, अश्रिः सीमा च । अयमाणिः इय माणिः-सैव; यद् गौडःअन्यत्र तु घनन्तत्वात् पुंसि । अथ षान्तः-गण्डषः, गण्डूषा-करजलादिमुखपूरणम् । यदमर: "सीमाभ्यक्षाग्रकीलेष्वाणिरस्त्री-पुंसयोरणिः” । 5 "गण्डपो द्वयोश्च मुखपूरणम्" । अयं श्रेणिः, इयं श्रेणिः-पतिः, तुल्यशिल्पिसमुदायश्च 40 गण्डूषं क्लीबमित्यपीत्यमरटीका । अथ सान्तात्रयः दुर्गस्य । अयं श्रोणिः, इयं श्रोणिः-कटिः वामना-ऽरुणयोः, | योनिश्चेति बुद्धिसागरः । अयमरणिः, इयमरणिः-अग्निनिर्मन्थवेतसः, वेतसी-वानीरः-हर्षः । लालसः, लालसा नकाष्ठम् । यदमरः"तृष्णातिरेके याच्यामौत्सुक्ये लालसा द्वयोः”। तद्वत्याश्रयलिङ्गः । रभसा, रभसा-पौर्वापर्याविचारः ।। "अरणियोः”। 10 पुंसि गोड: अयं पाणिः, इयं पाणिः-गुल्फयोरधः पादावयवः। 45 "रभसो हर्ष-वेगयोः"। “पुमान् पाणिः ” इत्यमरः, स्त्रियां तु माघस्य स्त्रीत्वेऽपीति तट्टीका । सैन्यपृष्ठे तु बाहुलकात् पुंसि । यद् गौडः"क्रमते नभसो रभसयैव"। अथेदन्तास्त्रिचत्वारिंशत् । अयं , इयं वर्तिः -वस्त्र- "प्रत्यासारे पुमान् पाणिः”। 15 दशा । यदमरटीका अयं शलिः , इयं शलिः-कौटिल्यम् अरुणस्य । अयं 50 “पाठभेदेन वर्तयो द्वयोः"। . शाल्मलिः, इयं शाल्मलि:-वृक्षविशेषः । तदन्तत्वात् कूटदीप-तद्दशयोस्तु स्त्रीलिङ्ग उक्तः । अयं वितस्तिः , इयं शाल्मलिरित्यपि । एकदेशविकृतस्यानन्यत्वात् शाल्मलिरपि । यदमरःवितरितः-वितताङ्गुष्ठ-कनिष्ठः करः । पुंस्यमरः "शाल्मलिद्धयोः"। "वितस्तिादशाहुल:"। अयं यष्टिः, इयं यष्टिः--आलम्बनदण्डः; नन्दी। गौडस्तु-15 20 "वितस्तिः स्त्री कनिष्ठया" इति तु माला । "मधौ ब्राह्मणयथ्यां स्त्री यष्टिर्ना ध्वजदण्डके" इत्याह । अयं कुटिः, इयं कुटिः-स्वल्पवासः, दुर्गः । अयं त्रुटिः, अयं मुष्टिः, इयं मुष्टिः-संपिण्डिताङ्गुलिः करः । यन्मालाइयं त्रुटिः-अवस्था । क्षणद्वयं चेत्यरुणः । पथ्यावक्रम् ]॥९॥ | "मुष्टिः स्त्री-नरयोः”। ऊर्मीशम्यौ रत्यरत्नी अवीचि परिमाणविशेषश्च दुर्गः । अयं योनिः, इयं योनिः-उत्पत्तिलव्यण्याणिश्रेणयः श्रोण्यरण्यो। स्थानम् , श्रोणिश्च । यद् गौडः 60 28 पाणीशल्यौ शाल्मलियेष्टिमुष्टी "द्वयोर्योनिर्भगाकारे"। योनीमुन्यौ स्वातिगव्यूतिबस्स्यः ॥१०॥ अयं मुनिः, इयं मुनिः-तपस्वी-दुर्गस्य । अयं स्वातिः, एते शब्दाः स्त्री-पुंसलिङ्गाः । अयमूर्मिः, इयमूर्मि:- ! इयं खातिः-नक्षत्रविशेषः-अरुणस्य । अ वीच्यादिः । यद् गौड: गव्यूतिः-क्रोशद्वयम् , यन्माला"ऊर्मिः स्त्री-पुंसयोर्वीच्या प्रकाशे वेग-भङ्गयोः । "द्वी क्रोशौ पुंसि गन्यूतिः”। वस्त्रसकोचलेखायां वेदना-पीडयोरपि" ।। । “गव्यूतिः स्त्री क्रोशयुगम्" इत्यमरः ।। अयं शमिः, इयं शामिः-तरुविशेषः, षस्य । अब रात, अयं बस्तिः , इयं बस्तिः-मूत्राधारः, वस्त्रदशाश्च । इयं रनिः-बद्धमुष्टिः करः। अयमरनिः , इयमरनिः-सकनिष्ठः । यदमरःकरः। रत्न्यरत्नी साहचर्यात् पुंसीत्यमरटीका । स्त्रियां तु माला। “बस्ति भरधो द्वयोः”। अयमवीचिः, इयमवीचिः-नरकभेदः, यदमरटीका- बस्तयो द्वयोरिति च गुदमिति दुर्गा-ऽरुणौ । इदन्तानां निर्दे-70 35 "स्त्रियामपि"। शश्छन्दोनुवृत्त्या। [शालिनी] ॥ १०॥ ८ श० परि० Mamom 85
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy