SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ प्रथमपरिशिष्टे स्वोपज्ञवृत्तिसंकलितं m 10 wwwm M wm "यस्तत् कण्ठकठोरास्थिशाणायां तेजयत्यसिम्"। स्त्रियां लक्ष्यम्वारिपर्णः, वारिपर्णी-फङ्गानाम शाकम् । यदमरः "नालिकेरीफलाम्भः" । “वारिपर्णी तु कुम्भिका"। फले तु तनामस्वानपुंसकत्वमेव । हारः, हारा-मुक्तादाम । "कुम्भीको वारिपणे स्याद्" इत्येके । गौडशेषः । बहुकरः, बहुकरी-सम्मार्जनी । स्त्रियां रूढः । 5 फणः, फणा-स्फटा । यदमरः-- पुंसि माला। "फणा द्वयोः"। "खलपूः स्याद् बहुकरः”। फणं नपुंसकं सस्मरुश्चान्द्राः । अथ तान्तः-गतः, गर्ता- कृसरः, कृसरा-तिलौदनः” इति हर्षाऽरुणौ । श्वभ्रम् । पुंसि रूढः । स्त्रियां तु गर्ताऽपीत्यमरटीका । अथ | कुठारः, कुठारी-पर्युः । यदमरः थान्तः-रथा, रथी-स्यन्दनः । पुंसि रूढः । स्त्रियां तु माघस्य- ___ "द्वयोः कुठारः"। 10 "रथी युयोजादिधुरां वधूमिव" । शारः, शारी-अयानयीनः, वराटकश्चेति हर्षः । शारः, 45 अरविप्रकर्षणाक्यम् । अथ दान्तः-अजमोदः, अज- शारा-प्रासक इत्यरुणः । वार्यो वर्णे च तन्नामत्वात् पुस्येव । मोदा-ब्रह्मकुशः । पुंसि वाग्भटः । स्त्रियाममरः । [ वसन्त- | शबले तु वस्तुनि गुणवृत्तित्वादाश्रयलिङ्गः । वल्लर, वल्लरीतिलकम् ] ॥ ७॥ मजरी । अर्थप्राधान्यान्मजरः मजरीत्यपि । यद् गौडः-. अथ धान्तः "अक्लीबावुभौ वालरमजरों"। 16 विधकूपकलम्बजित्यवर्धाः शफरः, शफरी-मत्स्यविशेषः । यदमरः 50 सहचरमुद्गरनालिकेरहाराः। "शफरी द्वयोः" । बहुकरकृसरौ कुठारशारौ मसूरः, मसूरा-व्रीहिभेदः, वेश्या च । अर्थप्राधान्यान्म- वल्लरशफरमसूरकीलरालाः॥८॥ सुरः, मसुरेत्यपि । यदाह एते शब्दाः स्त्री-पुंसलिङ्गाः-विधः, विधा-प्रकारः। यदमरः- "मसूरा मसुरा ब्रीहिप्रभेदे पण्ययोषिति । 20 "विधा विधौ प्रकारे च"। मसूर-मसुरौ च द्वावेतावप्येतयोर्मतौ” । अथ पान्तः-कूपः, कूपी-अन्धुः-अरुणस्य । अथ बान्तः- | व्रीहौ मसूरः क्लीबेऽपि । यदु गौड:कलम्बः, कलम्या-कलम्बी वा-शाकविशेषः दुर्गस्य । शरे तु | "मसुरोऽस्त्रियाम्"। तन्नामत्वात् पुंस्त्वमेव । अथ यान्तः-जित्यः, जिल्या हलिः; / अथ लान्ताः पच-कीला, कीला-कफण्यादिः। यद् गौड:त्रियां रूढः । पुंसि माला "कीला स्यात् कफणौ स्तम्भ-शत-ज्वालेषु कीलवत्" । 26 “जित्यश्च हलिसंज्ञकः"। ज्वालायामर्थप्राधान्यादु ज्वालेल्यपि । यदमरः-- 60 अथ रान्ता द्वादश-वई, वहीं-चमरजः । पुंसि रूढः।। "द्वयोलि-कीले”। स्त्रियां तु रालः, राला-सर्जरसः । यदमरटीका रालाऽपि । [औप“नदी वी" इति माला। |च्छन्दसिकम् ] ॥ ८॥ सहचरः, सहचरी-लतासमूहविशेषः । यदमरः- पटोलः कम्बलो भल्लो दंशो गण्डूषवेतसौ। 30 "तस्मिन् सहचरी द्वयोः"। लालसो रभसो वर्तिवितस्तिकुटयस्युटिः ॥ ९॥ 68 मुद्गरः, मुद्गरी-लेष्ट्रादिभेदनोपकरणम् । पुंसि गौडः- एते शब्दाः स्त्री-पुंसलिङ्गाः। पटोला, पटोला ओषधि"मुद्गरं मल्लिकाभेदे पुंसि लेष्वादिभेदने"। | भेदः । पुंसि दुर्गः । स्त्रियां रूढः । कम्बलः, कम्बली-ऊर्ण दाने (2) स्त्रियां तु रूढिः । नालिकेरः, नालिकेरी-तरु- | वासः, गोगलचर्म च दुर्ग-बुद्धिसागरयोः । भल्ला, भलीविशेषः । पुंस्यमरः शस्त्रभेदः । यद् गौड:35 "नालिकेरस्तु लागली"। 1 "भल्लातक्या स्त्रियां भल्ली शस्त्रभियनपुंसकम्"। 10 wwwwwwww ww
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy