SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ प्रथमपरिशिष्टे स्वोपज्ञवृत्तिसंकलितं wwwurnawwwwww मेथिर्मेधिमशी मषीषुधी अयं हलिः, इयं हलि:-महाहलम् । पुंसि गौडः । जित्यऋष्टिः पाटलिजाटली अहिः । | हली स्त्रियामरुणः । अयं मरीचिः, इयं मरीचिः-करः । पृश्निस्तिथ्यशनी मणिः सृणि यदमर:मौलिः केलिहलीमरीचयः ॥११॥ । एते शब्दाः स्त्रीपुंसलिङ्गाः । अयं मेधिः, इयं मेधिः-पशु- . _ "मरीचिः स्त्री-पुंसयोः" । वैतालीयापरान्तिका ] ॥ ११॥ बन्धनार्थ खलमध्ये स्थूणा । पुस्यमरः । स्त्रियामरुणः । अय- अथोदन्ताश्चतुर्दश-- मेव पाठभेदेन थोपान्त्यः । अयं मेथिः, इयं मेथिः-सैव । हन्वाखू कर्कन्धुः सिन्धुर्मृत्युमन्वायटेर्वारुः । अयं मशिः, इयं मशिः-अयं स्त्री अमरलिङ्गानुशासने । कज्ज- ! ऊरुः कन्दुः काकुः किष्कुर्बाहुर्गवेधूरा गौर्भाः॥१२॥ लम् । अयं मषिः, इयं मषिः-तदेव वामना-ऽरुणयोः । अय- एते शब्दा मतुना सह स्त्री-पुंसलिङ्गाः । अयं हनुः, इयं 10 मिषुधिः, इयमिषुधिः-तूणीरः । यन्माला हनु:-कपोलयोरधोवी मुखास्यवः । यदमरः“इषुधिर्वा स्त्रियाम्"। "तत्परा हनुः" । 45 अयमृष्टिः, इयमृष्टिः-खगः । अयं व्यञ्जनादिरपि । पुंसि पुंस्यपीति तट्टीका । हरिद्रायां तु तन्नामत्वात् स्त्री। अयमाला। स्त्रियामरुणः । अयं पाटलिः, इयं पाटलि:-तरुविशेषः।। मारवाड लयामरुणः । अय पाटाला, इयपाटालान्तरुावशषः।। माखु, इयमाखुः-मूषिकः । त्रियां हषः । पुसि तु माला। यदमरः लक्ष्यं च16 “पाटलिईयोः”। "कृत्वाखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः" । पुष्पविशेषश्चेति दुर्गः । अयं जाटलिः, इयं जाटलि:- ! तस्त्रियां तु योनिमन्नामत्वात् स्त्रीत्वमेव । अयं कर्कन्धुः, 50 तरुविशेषः, दुर्गस्य । अयमहिः, इयमहि:-सर्पः, दुर्गस्य । । इयं ककेन्धुः-बदरी । यदमरः-- वप्रे तु पुहिन उक्तः । त्रे तु देहिनामत्वात् पुंस्त्वम् । अयं : “द्वयोः कर्कन्धुः"। प्रश्निः , इयं पृश्निः-किरणः । पुंस्यमरः । स्त्रियामरुणः । अयं । अयं सिन्धुः, इयं सिन्धुः-सरित् , अर्णवश्च । यन्माला20 तिथिः, इयं तिथि:-प्रतिपदादिः । यन्माला "सरित्-सागरयोः सिन्धुः स्मृतः”। स्त्री-पुंसयोरसौं । गौडस्तु "तिथिः स्त्री-पुंसयोः।" "नदो गजमदः सिन्धुर्देशोऽन्धिर्ना सरित् स्त्रियाम्" इत्याह । अयमशनिः, इयमशनिः-वज्रम् , विद्युच्च । यद् गौड: अयं मृत्युः, इथं मृत्युः-प्राणवियोगः । यदमरः"स्त्री-पुंसयोः स्यादशनिश्चञ्चलायां पवावपि” । "द्वयोर्मृत्युः”। करकश्वेत्यरुणः । अयं मणिः, इयं मणिः-रत्नादिः । यद् । अयं मनुः, इयं मनुः-प्रजापतिः, दुर्गस्य । अयमवटुः, 25 गौडः इयमवटुः--कृकाटिका। पुंसि माला। स्त्रियाममरटीका । अय- 60 "कण्ठदेशस्तनेऽजानां लिझाङ्गेऽलिबरेऽपि च । , मेर्वारुः, इयमेरिः-चिभिटी। उपलक्षणत्वादीारित्यपि । मणिः स्त्री-पुंसमोरश्मजातौं मुक्तादिकेऽपि च ॥ तत्र स्त्रियाममरः । पुंसि तु माला । स्वार्थिके के प्रकृतिलिङ्गातथा बाधया एर्वारुकमिति नपुंसकम् । अयमूला, इयमूरः"हस्तमूले मणियोः ” इति च । "सक्थि पुमानूरुः" इत्यमरः। 30 अयं सृणिः, इयं सृणिः--अङ्कुशम् । अयं मौलिः, इयं | मौलिः-चूडा, मुकुटः केशाश्च । यन्माला स्त्रियां दुर्गः । अयं कन्दुः, इयं कन्दुः खेदनिका । यदमरः-85 "चूडामुकुटकेशेषु मतो मौलिनरस्त्रियोः”। "कटुर्वा ना"। अयं के लिः, इयं केलिः-परिहासः । पुंसि गौडः । स्त्रियां अयं काकुः, इयं काकुः-ध्वनिविकारः । पुंसि माला । लक्ष्यं च “काकुः स्त्रियाम्” इति त्वमरः ।। 35 "केली कुतूहलं बलात्"। अयं किष्कुः , इयं किष्कु:-हस्तादिः । यद् गौड: 55 wwwmom wimmm wwarwww www
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy