SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ लिङ्गानुशासने स्त्रीपुंसलिङ्गप्रकरणम् । marparwrimemurammawwamawrawimmmmwwwwwwwwwwwww वाञ्छा, उद्यमः, चेष्टा च । ऊहः, ऊहा-तर्कः । स्पर्द्धः, स्पर्धा- अथ गान्तःसंहर्षः । बाधः, बाधा-दुःखं निषेधश्च । वल्गः, वलगा-कुशः । शुङ्गोऽथ लञ्चभुजशाटसटाः सृपाट: गर्जः, गर्जा-गर्जितम् । उत्कठः, उत्कण्ठा-रणरणकः । ब्रीडः, कीटः किटस्फटघटा वरटः किलाटः। 40 घीडा-त्रपा । जागरः, जागरा-जागरणम् । चर्चः चर्चा--- चोटश्चपेटफटशुण्डगुडा: सशाणाः 5 विचारः । भिक्षः, भिक्षा-ग्रासप्रमाणमित्यादि । [पथ्या स्युरिपर्णफणगर्तरथाजमोदाः॥७॥ वक्रम् ] ॥५॥ एते शब्दाः स्त्री-पुंसलिङ्गाः । शुङ्गः, शुशा-कन्दलः । अथ कान्ता द्वादश यद् वाग्भटःशुण्डिकचर्मप्रसेवको "वटप्ररोहैः शुरैर्वा" इति । 45 सल्लकमल्लकवृश्चिका अपि । तथा. 10. शल्यकघुटिको पिपीलक "पिष्ट्वा मनःशिलां तद्वदाया वटशुङ्गया"। __ श्चुलुकहुडुक्कतुरुष्कतिन्दुकाः ॥ ६॥ अथ चान्तः-लश्चः, लञ्चा-उपचारः पुंसि लक्ष्यम्। एते शब्दाः स्त्री-पुंसलिङ्गाः-शण्डिकः, शुण्डिका-मुरा-1 लचन कार्यकारिणः"। स्त्रियां रूहः । अथ जान्तः-भुजः, पणः । यद् भोजः-शुण्डिकात् शुण्डिकाया वा आगतः शौण्डिकः।। भुजा-बाहुः । यदमरःचर्मप्रसेवकः, चर्मप्रसेविका-दृतिः । यदमरः "द्वयोर्भुज-बाहू" । 18 "भत्रा चर्मप्रसेविका"। अथ टान्ता द्वादश-शाटः, शाटी-परिधानम् , उष्णीषं प्रसेवकोऽपि । सल्लका, सल्लकी-गजप्रियस्तरुः, निर्यास- च दुर्गारुणयोः । सटः, सटा-सिंहस्कन्धकेशा, लक्ष्यम् । । विशेषश्चेति अरुणः । मल्लका, मल्लिका-दीपवत्यांधारः, दुर्गः । “सटछटाभिन्नघनेन" । वृश्चिकः, वृश्चिकी-सविषः कीटः, दुर्गः । शल्यकः, "सिंहकेसरसटासु भूभृताम्" ॥ 55 शल्यकी-श्वावित् पुंसि प्रसिद्धः; स्त्रियां तु शल्यकी श्वाविदिति सपाटः, सपाटी परिमाणविशेषः; दुर्गः । कीटा, कीटी20 माला । धुटिका, घुटिका-गुल्फः । क्रिमिविशेषः; कश्चित् । किटः, किटी-वंशादिपत्तलिका दुर्गः। "तद्न्थी घुटिके गुल्फौ” इत्यमरः । स्फटः, स्फटा-फणः । यदमरः । "धुटिको गुल्फे" इत्यरुण्डः । "स्फटायां तु फणा द्वयोः" । अर्थप्राधान्याद् घुण्टकः, घुण्टिका; घुटः,घुटी: गुल्फः, गुल्फा | घटः, घटी-कलशः दुर्गस्य । वरटः, वरटा-क्षुद्रजन्तु-60 इत्यपि । यदमरः विशेषः । यदमरःॐ "द्वयोर्मुल्फा द्वयोघुटा"। “वरटा द्वयोः"। पिपीलिका, पिपीलिका-वल्मीककृमिः स्त्रियां रूढः । पुंसि किलाटः, किलाटी-क्षीरविकारः । पुंसि रूढः । किलाटिलक्ष्यम् | केत्यमरटीका । चोटः, चोटी-शाटिका । स्त्री-पुंसयोर्मालायाम् । "शनैर्याति पिपीलिका"। चुलुका, चुलुका-आस्यपूरणं वारि, पुंसि रूढः, स्त्रियां तु- चपेटः, चपेटा-विस्तृताङ्गुलिपाणितलम्। 30 "आस्यपूरणी चुलुका" इति हर्षः । _ “पाणौ चपेटप्रतले” इत्यमरः । स्त्रियां रूढः । फटर, हुड्डुक्का, हुडुका-आतोद्यम् , स्त्रियां लक्ष्यम् फटा-फणः। "भुक्तहिका हुडका" वाद्यभेदे चेति गौडः । “फटायां तु फणा द्वयोः” इत्यमरटीका । तुरुष्का, तुरुष्का-सिहकः पुंसि रूढः । स्त्रियां तु- अथ डान्तौ-शुण्डः, शुण्डा-सुरा । स्त्रियां रूढः। "तुरुष्कान्दूः" इति माला। "पुंसि शुण्डो मद्यम्" इति शाकटायनः। 70 36 देशे तु कान्तत्वात् मुसि । तिन्दकः, तिन्दुकी-वृक्षविशेषः। करिहस्ते तु प्रातिपद्यपाठात् स्त्रीत्वमेव । गुडः, गुडा-हस्ति पुसि रूढः । त्रियां त्वमरशेषः । तिन्दकी-अणकेत्यादि । फले सन्नाहःपुंसि कश्चित् । स्त्रियाममरटीका । अथ णान्तात्रयः:तु स्त्री-नपुंसकत्वं वक्ष्यते ॥[वैतालीयम् ] ॥६॥ शाणः, शाणा-निकषः । पुंस्यरुणः । स्त्रियाम् . 1 . 66 www
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy