SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ लिङ्गानुशासने त्रीलिङ्गप्रकरणम् ।। .................- --RAMAN ANTARVAP OR-AAPAAP-MAHAPATRAMANA.... वान्ताः पञ्च-शारिवा-ओषधिविशेषः, शालिविशेषश्च । "स्याद् वरवर्णिनी लाक्षा-हरिद्रा-रोचनासु च। मूळ-ज्याहेतुस्तृणविशेषः । अर्थप्राधान्यान्मोरटासवेऽपि । स्त्रीरत्ने च फालिन्यां च दृश्यते वरवर्णिनी"। कटम्भरा च । यदाह तथा रजनीत्यपि । यद् गौडः"कटम्भरा प्रसारण्यां रोहिण्यां गजयोषिति । "निशा निशाहा रजनी नीली च जतुकं स्त्रियाम्" । कलम्बिकायां गोलायां वर्षाभू-मूर्वयोरपि"। पलपापि । यदाहमधुरसा च । यदाह "पलषा गोक्षुरु-कराना-गुग्गुल-किंशुके। "स्मृता मधुरसा द्राक्षा-मूर्विका-दुग्धिकासु च । मुण्डीरी-लाक्षयोश्चापि रक्षस्यपि पलङ्कषः" ।। 45 लडा-कुसुम्भम् । भ्रमरकः । तथा अथेदन्ताश्चतुर्दशोत्तरं शतम्-भङ्गिः-विच्छित्तिः। आव. "लखा करजभेदस्य फले वध्ये खगान्तरे"। लिः-पतिः । आवल्यन्तस्वाद् भोगावली । यद् गोड:10 खड़ा-शयनयन्त्रम् । शिवा-कोष्टा । गौरी-क्रोष्ट्रयोयोनि- "बन्दिग्रन्थो भोगावली स्त्रियाम"। मन्नामत्वाद्धरीतक्यामलक्यास्तु शिंशपादित्वात् स्त्रीत्वं सिद्धमेव। आयतिः-आगामिकालः, प्रभावः, दैर्घ्य च । एष्यतीतिअथ शान्ताश्चत्वारः-दशा-अवस्था, वनिश्च । वस्त्रावयवे तु आयतिरिलागामिकाले म्युक्तान्तो न भवतीत्यस्योपादानम् । 50 स्त्री-पुंसत्वं वक्ष्यते। कशा-अश्वादिताउनचर्मदण्डः । कुशा-त्रोटि:लगा। व्या कुशी आयसी चेत् । ईशा "नोटिः स्त्रियां मत्स्यभेदे बन्यो काफलकेऽपि च"। 11. "प्रभु-शङ्करयोरीशः स्त्रियां लालदण्डके"। [वितानम् ॥ २४॥ __ अथ षान्ताश्चत्वारः-मञ्जूषा-दारुमयी पेटा । अर्थ- पेशिर्वासिर्वसतिविपणी नाभिनाल्यालिपालिप्राधान्यात् पेटा, पेडेत्यपि । शेषा-देवतानिर्माल्यम् । मूषा- भलिः पल्लिर्धकुटिशकटी चच्चरिः शाटिभाटी। 55 सुवर्णादिविलयनभाण्डम् । ईषा-लागलाद्यचयवविशेषः । अथ | खाटिर्वतिततिवमिशुण्ठीतिरीतिर्वितर्दिसान्ताः पञ्च-नसा-नायुः। [मविपुला] ॥ २३ ॥ । विनविच्छवि लिविशठिश्रेठिजात्याजिराजि ॥२५॥ 20 वनसा विनसा भिस्सा 4 एते शब्दाः स्त्रीलिङ्गाः-इयं पेशिःनासा बाहा गुहा स्वाहा । "पेशी पललपिण्ड्यां च मांस्यां खपिधानके। कक्षाऽऽमिक्षा रिक्षा राक्षा मण्डभेदे च लेशे च सुपक्कणिकेऽपि च"। 60 भयावल्यायतिस्रोटिः ॥२४॥ वासिः-तक्षोपकरणम् । अर्थप्राधान्यात तक्षणीयपि । :-वासा-नसा । विस्त्रसा-जरा। वसतिः25 भिस्सा-ओदनः । नासा-स्तम्भादीनामुपरिस्थं दारु। “वसतिर्वेश्म-यामिन्योरवस्थानेऽपि च स्त्रियाम्"। "द्वारशाखाध ऊर्ध्व दारुणी शिला-नासे” । इति तु माला ! विपणिः नासिकायां तु तन्नामत्वादेव स्त्रीत्वम् । अथ हान्तात्रयः-। “आपणे पण्यवीथ्यां च पण्ये च विपणिः स्त्रियामू" । इति 65 बाहा ; गौडः । "बाहा बाही पुमान् मानभेदे वृष-तुरङ्गयोः" । माघस्तु-पण्यवीथ्यां पुंस्यप्याह30 गुहा-गिरिविवरम् , पृष्णिपर्णी च । गुहाशब्द औणादि- | "पूर्णपणं विपणिनो विपणिं विभेजुः”। कोऽप्यस्तीति ख्युता इत्यनेन सिद्ध्यति ।। नाभिः -चक्रादीनां मध्यम्, प्रधानम् , कस्तूरिकामदश्च । स्वाहा-अग्निभार्या । अथ क्षान्ताश्चत्वारः-कक्षा- प्राण्यङ्गे तु स्त्री-पुंसलिङ्गो वक्ष्यते । क्षत्रिये त्वयं नाभिः 10 "कक्षोद्वाहणिका-काञ्ची-प्रकोष्ट-गजरज्जषु । कुलकरः, विजिगीषुर्नुपश्च देहिनामत्वात् पुंसि ।नालि:-कालस्पर्धापदे परीधानपश्चादञ्चलपल्लवे ।। मानम् , कदली च । लत्वाभावे नाडिः । 35 रथभागे च भित्तौ च"। . "नाडी नाले सिरागण्ड-दूर्वयोः स्याद् गुणान्तरे। दोर्मूले स्त्री-पुंसलिङ्गो वक्ष्यते । आमिक्षा-शृतक्षीरक्षिप्तं! नाडी षट्क्षणकालेऽपि वर्यायां कुहनस्य च । दधि । रिक्षा-यूकाण्डम् , लत्वे लिक्षा। राक्षा-जतु, लत्वे वरत्रा-तन्तुवायोपकरणयोश्च" ॥ 78 लाक्षा । अर्थप्राधान्याद् वरवर्णिनीयपि । यदाह धमन्यां चार्थप्राधान्याललनेत्यपि । यद् गौडः ww
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy