SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ ३२ प्रथमपरिशिष्टे स्वोपज्ञवृत्तिसंकलित "जिह्वायां नालिमेदे च कामिन्यां ललना स्त्रियाम्"। अलङ्कारविशेषश्च । जातीकोषजातिफले समे इति ख्यां प्रयो आलि:-अनर्थः । तथा गदर्शनात् तिगन्तोऽप्यमिति रुयुक्ताः इति न सिध्यति । 40 "सेतु-सख्यावलीष्वाली स्त्रियां स्याद् विशदाशये" । आजिः-सङ्ग्रामः, क्षणः, समश्च भूभागः । यद् दुर्ग:पालि: "युद्धभागक्षणेष्वाजिः"। 5 "पालिः कर्णलताग्रेऽश्री पावङ्कप्रदेशयोः । सङ्ग्रामे पुंस्यपि दृश्यते। पालिः प्रस्थे च यूकायां जातश्मश्रुस्त्रियामपि । - “वाहनाजनि मानासे साराजावनमा ततः" [इति माघे चिह्ने सेतो प्रशंसायां पर्याये च सरिकमे" || एकोनविंशे सर्गे श्लोकोऽयम् । प्रान्तोत्सङ्गयोरपि दृश्यते राजिः-पतिः, रेखा च, के राजिका-केदारः, राजसर्षपः, "सितपटच्छन्नपाली कपालीम्" । - रेखा च । [ मन्दाक्रान्ता] ॥ २५ ॥ 10 च्छन्नप्रान्तमित्यर्थः । लोकाः पालि कल्पितभोजनेऽप्याहुः ।। रुचिः सूचिसाची खनिः खानिखारी पाल्यन्तत्वादकपाली । यद् गौड:"अङ्कपाली परीरम्भे कोटि-धात्रिकयोरपि”। खलिः कीलितूली क्लमिर्वापिधूली। भल्लिः-आणभेदः । पल्लि:-कुटी ह्रस्वग्रामश्च । प्रकटि:- कृषिः स्थालिहिण्डी श्रुटिर्वेदिनान्दी 50 भ्रूभङ्गः, भ्रकुटिः, भ्रूकुटी तूपलक्षणत्वात् । शकटि:-शकटम्। किकिः कुकुटिः काकलिःशुक्तिपती ॥२६॥ 15 चञ्चरिः-हर्षकीडा । शाटि:-प्रावरणविशेषः । भाटिः-सुरत-! एते शब्दाः स्त्रीलिङ्गाः-इयं रुचिः-प्रभा, रागः, अभिमूल्यम् । खाटि: लाषश्च । यद्, अमरः"एकाहे शवरथे किणे खाटिः स्त्रियां भवेत्। "अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम्"। वर्तिः-दीपः, तद्दशा च । धनदशासु तु स्त्री-पुंसलिङ्गो अंशावपि पाठबलात् स्त्रीत्वम् । सूचिः-सेवनी, अभिनेयः, 55 वक्ष्यते । व्रततिः-विस्तारः । वल्लीवाचिनस्तु स्त्रीत्वं सिद्धमेव । | करणविशेषश्च । साचिः-तिर्यक् । यन्माला20 वमिः-वान्तिः । अग्नौ तु तन्नामत्वात् पुंसि । यद् गौड: "साची स्त्रियाम् । "वमिर्वान्तौ स्त्रियां नानौ"। खनिः-आकरः, तडागं च । खानिः सैव । खारि:-मानशुण्ठिः - नागरम् । इयां शुण्ठी । घमन्तादपि ड्यां शुण्ठी। विशेषः । ड्यां खारी । खारशब्दादपि ड्यां खारी । खलि:ईतिः -प्रवासः, उपद्रवश्च । पिण्याकादिः। क्रीलि:-कीलिका। तलि:-चित्रकर्चिका.शय्या-60 "अतिवृष्टिरनावृष्टिमूषिकाः शलभाः शुकाः । विशेषश्च । लमिः-नमः । यद् गौडः25 अत्यासन्नश्च राजानः षडेते ईतयः स्मृताः"। "क्लभि स्त्रियाम"। उपद्रवे चार्थप्राधान्यात् शृगालीत्यपि । यदु गौडः वापिः-उदपानम् । धूलि:-पांशुः । कृषिःकर्षणम् । . "सृगालो जम्बुके दैत्यविशेषे डमरी स्त्रियाम्" । उपलक्षणं च कृषिः क्रिप्रत्ययान्तानां तेन यथादर्शनमियमतालव्यादिरयम् । छिदिः-छेदनम् । इयं स्फुटि:-पादस्फोटः, निर्भिन्नकर्कटी-66 रीतिः-आरकूटः, लोहकिट्टम् , प्रचारः, स्यन्दः, मर्यादा, । सस्यं च । श्रुषिः30 वैदाद्या च । आरकूटे अर्थप्राधान्याद् रीरीत्यपि । वितर्दिः- "श्रुषिः स्त्री बिल-शोषयोः" । वेदिका, दारुपरिष्कृता, चतुरस्रा, विश्रान्तिभूरित्यर्थः । दार्वि:- कृषिः-छेदोपकरणम् । शलिः-ख्यां शूली झूलायुधम् । दारुहस्तः, सर्पफणः, कटच्छुश्च । नीविः-मूलधनम् , परिपगः, यद् गौड:कारा, स्त्रीपरिधानग्रन्थिश्च । छवि:-त्वा प्रत्याकृतिश्च । तथा- । “शूले शूली च सीमकम्"। "छविः शोभारुचोः स्त्री स्यात् ।। स्विषिः-दीप्तिः । विषिमान राजवर्चखी इत्याद्यपि भवति । 35 लिधिः अक्षरविन्यासः ।अर्थप्राधान्याल्लिपिरित्यपि। शठिः- स्थालि:-उखा । हिण्डिः -रात्रौ रक्षाचारः । श्रुटि:औषधभेदः । श्रेठिः -गणितव्यवहारः । जाति:-- "सुक्ष्मैलायां कालमाने टिः स्त्री संशयाल्पयोः"। "जातिश्छन्दसि सामान्ये मालत्यां गोत्र-जन्मनोः । __ अर्थप्राधान्यात् तुटिरित्यपि । अवस्थाकालविशेषयोबटेः . जातिर्जातीफले धाग्यां चुली-कम्पिल्लयोरपि" ॥ । स्त्री-पुंसत्वं वक्ष्यते । वेदिः-यागोपकरणी, चतुरा 15 wwww 70
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy