SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ प्रथमपरिशिष्टे खोपज्ञवृत्तिसंकलितं - - 50 “सिरो ना पिप्पलीमूले स्याद् धमन्यां तु थोषिति”। "पादपस्कन्धशाखायां गृहाऽगरिकदेशयोः । [पथ्यावक्रम् ॥ २० ॥ स्त्रियां शाला पुमान् हालनुप-मत्स्यप्रभेदयोः” । गुन्द्रा मुद्राक्षुद्रा भद्रा शाखायां दन्त्यादिरयमित्यमरटीका । गृहे अर्थप्राधान्यात् भस्त्रा छत्रा यात्रा मात्रा। किमीत्यपि । यद् गौड:फेला वेला मेला "पुत्रिकायां सुवर्णस्य किमीशाला-पलालयोः" ।। गोला दोला शाला माला॥२१॥ माला-सग्, पतिश्च । स्वार्थिक के मालिका-प्रैवेयकम् , एते शादाः स्त्रीलिज्ञाः। गुन्द्रा-भद्रमुस्तकः, प्रियङ्गः,! पुष्पमाल्यम् , पक्षिमलश्च । [विद्युन्माला ] ॥ २१॥ 45 कैवर्ती, मुस्तकश्च । शरे तु तन्नामत्वात् पुंस्त्वमेव भद्रमुस्तके ' मेखला सिध्मला लीला रसाला सर्वला बला। अर्थप्राधान्यान्महिलेल्यपि। मुद्रा-पाण्यङ्गुलिसनिवेशः, आभर10 णविशेषश्च । क्षुद्रा- . कुहाला शङ्खला हेला शिला सुवर्चला कला ॥२२॥ एते शब्दाः स्त्रीलिङ्गाः । मेखला"क्षुद्रा वेश्या-नटी-कण्टका रिका-सरघासु च । "मेखला सङ्गबन्धे स्थान काची-शैलनितम्बयोः । चाङ्गेरी-बृहती-हिंसा-मक्षिकामात्रकेषु च ॥ सिध्मलाक्षुद्रः स्यादधम-क्रूर-कृपणाऽल्पेषु वाच्यवत्" ॥ "सिध्मला मत्स्यचूर्णे स्यात् त्रिलिङ्गयां तु किलासिनि" ! भद्रा-विष्टिः- . लीला15 "भद्रा मन्दाकिनी-राना-कृष्णानन्तासु कटफले । "लीलां विदुः केलि-विलास-खेला-शुभारभावप्रसवक्रियासु"। भंद्रं स्यान्मङ्गले हेन्नि मुस्तके करणान्तरे ।। तथा कारकपरिस्पन्दश्च । इष्टस्यानुकृतिलीलेति च भरतः । भद्रो रुद्रे षे रामचरे मेरुकदम्बके। हस्तिजाल्यन्तरे भद्रो वाच्यवच्छ्रेष्ठ-साधुनोः” । रसाला 55 "रसाला मार्जितायां स्याजिह्रा-दूर्वा-विदारिषु । भत्रा-लोहधमनी । छन्त्रा"छत्रा मधुरिकायां स्यात् कुस्तुम्बुरु-शिलिन्ध्रयोः"। रसाल सिहके बोले रसालश्चक्षु-चूतयोः” ॥ आतपत्रे तु विलिङ्गो वश्यते । यात्रा-प्रयाणम् , देवतो सर्वला-बाणभेदः । अर्थप्राधान्याद् भवतीत्यपि । युष्म सदर्थयोस्त्वाश्रयलिङ्गः । बला-ओषधिविशेषः । अर्थप्राधात्सवः वृत्तिश्च । यात्रान्तत्वात् 'न्याद् विनयेत्यपि । बलान्तत्वादतिबला-महाबले “भोजने देहयात्रा स्यात् कृतान्तगमनेऽपि च। अपि 160 कुहाला-काहला । अर्थप्राधान्याच्चण्डकोला, हला काहला मात्रा-परिच्छदः, मानम् , अल्पम् , कर्णविभूषणम् , अक्षरा पिच्छाला पत्रकाहला च । काहलायास्तु स्त्री-नपुंसकत्वं वक्ष्यते । 25 वयवः, कालविशेषः, द्रव्यम् , तालाङ्गं च । कााऽवधारणखार्थेषु संयुक्तरान्तत्वान्नपुंसकत्वम् । दंष्टा-दन्तविशेषः । अर्थ शङ्कला-क्रीडनशङ्खः, आयुधभेदश्च । हेला-अनादरः, स्त्री हावश्च । शिला-- प्राधान्याद् राक्षसीयपि । अथ लान्ता विंशतिः--फेला-भोज-: नोज्झितम् । अर्थप्राधान्यात् पिण्डोलिः, फेलिश्च । यद् गौडः___"शिला कुनट्या दृषदि द्वाराधःस्थितदारुणि"। 65 स्तम्भाधारभूतं च दारु । गण्डूपद्यां तु ख्यां शिली। उञ्छ"फेला-पिण्डोलि फेलयः" । काणशयोलान्तल्वान्नपुंसकत्वम् । सुवर्चला-शाकविशेषः । www 30 वेला "वेला काले च जलवस्तीर-नीरविकारयोः । ____ "कला स्यान्मूलरबुद्धौ शिल्पादावंशमात्रके। अक्लिष्टमरणे रागे सीन्नि वाचि बुधस्त्रियाम् । षोडशांशे च चन्द्रस्य कलना कालयोः कला" || 10 भोजनेऽपीश्वराणां स्यात् ।। अव्यक्तमधुरध्वानाजीर्णयोर्वाच्यवत् । तालेषु च गुरुः कला। अकारप्रश्शेषाद् वेला-पूगचूर्णः । मेला-मशिः । यद् गौड:- : शुक्रे तु लान्तत्वान्नपुंसकः । [ पथ्यावक्रम् ] ॥ २२ ॥ "मेला स्त्री मेलके मशी" । उपला शारिवा मूर्वा लट्टा खट्वा शिवा दशा। गोला-बालक्रीडनकाष्ठम् । पत्राञ्जनादौ तु स्त्री-नपुंसको ! कशा कुशेशा मञ्जूषा शेषा मूषेषया नसा ॥२३॥ वक्ष्यते । सर्वतो वृत्ते तु पुमानुक्तः । दोला-प्रेडा; औणादि- एते शब्दाः ईषया सह स्त्रीलिङ्गाः । उपला-अश्मरूपा मृत् , कोऽयम् । अङन्तस्य तु म्युक्तत्वादेव स्त्रीत्वम् । शाला- शर्करा च। अत्र चोपलक्षणत्वान्माधवी-मधुनः शर्करा । अथ
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy