SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ - लिङ्गानुशासन स्त्रीलिङ्गप्रकरणम् । - ----rrrrrrrrrwire. - -PrernoraminimirrivariawarANr.wwwmarNirwac..... ۔ می ره بی بی' في جر م جو جہ ج یہ ہے کہ میری مین حیم رح ۔ ۔ جی میم نہ جی می قمی بدون قید و جرعه عجمی کی بی سی بی 45 60 65 "इक्षुगन्धा कोकिलाक्षे क्रोष्ट्रयां गोक्षुर-काशयोः" । । "स्त्रियां प्रकोष्ठे हादेः काच्या मध्यभवन्धने । 40 गोधा-दोस्त्राणम् , प्राणिविशेषश्च। पुंध्वजोऽपि । गोधा- कक्ष्या बृतिकायां च सादृश्योद्योगयोरपि" ।। स्तत्वात् तृणगोधा । कृकलासश्चित्रकोलश्च । स्वधा-पितृप्रदा- दृष्या-वरना । अन्यत्र तुनार्थो मनविशेषः । सुधा "त्रिषु दूष्यं दूषणीये क्लीबं वस्त्रेऽथ तद्गृहे" ! 5 "गङ्गेष्टिका सुही मूळ पीयूषं लेपनं सुधा" । नस्या-वृषादीनां नासार जुः । शम्या-तालविशेषः, युग[सङ्कीर्णविपुला ॥ १७ ॥ कीलश्च । सन्ध्यासाना सूना धाना पम्पा झम्पा रम्पा प्रपा शिफा। "सन्ध्या पितृप्रसू-नद्योश्चिन्ता-मर्यादयोरपि । कम्या भम्भा सभाहम्भा सीमा पामारुमे उमा॥१८॥ प्रतिज्ञायां च सन्धाने सन्ध्या च कुसुमान्तरे" ।। एते शब्दाः स्त्रीलिङ्गाः । अथ नान्तात्रयः-पामा-रुमयोरित- रथ्या10 रेतरद्वन्द्वः । साना-गोगलचर्म, निद्रा च । सूना-आघात- "रथ्या स्थौध-विशिखा-वर्तनी चत्वरेषु च। स्थानम् , अधोजिह्वा च । पुष्पे तु नान्तत्वानपुंसकत्वम् ॥ रथवोटरि रथ्यः स्यात्" । धाना-भृष्टयवः, अरश्च । । कुल्या-सारणिः । नद्यां तन्नामत्वात् कुलस्त्रियां तु योनिम"धानाचूर्ण सक्तवः स्युः" इति द्रमिलाः । | नामत्वात् स्त्रीत्वम्। अथ पान्ताश्चत्वारः-पम्पा-सरोविशेषः । झम्पा- अस्थ्यादौ तु पुं-नपुंसको वक्ष्यते । ज्या15 उच्चानिनपतनम् । रम्पा-चर्मकारोपकरणम् । प्रपा-पानीय- "ज्या मौा मातरि क्षमायाम्"। शाला । अकर्तरि च कः स्यादिति पुंस्त्वे प्राप्तेिऽस्य पाठः । अथ मङ्गल्या-मल्लिका गन्ध्यगरुः । तथाफान्तः-शिफा-तरुजटा । अथ बान्तः-कम्बा-कम्बिः।। "मङ्गल्या रोचनायां तु प्रियङ्गु-शतपुष्पयोः । अथ भान्तास्त्रयः-भम्भा-भेरी । सभा अधःपुष्पी-शङ्खपुष्पी-शमी-शुक्लबचासु च ॥ __ "वृन्दे सामाजिके गोष्ठ्यां द्युत-मन्दिरयोः सभा"। मङ्गल्यस्त्रायमाणे स्याद् बिल्वेऽश्वत्थे मसूरके। 20 हम्भा-गोध्वनिः । अर्थप्राधान्याद् रम्भापि । अथ मान्ता- मङ्गल्यं दनि मङ्गल्यो मनोज्ञे त्वभिधेयवत्" । श्चत्वारः-सीमा [विद्युन्माला ॥ १९ ॥ 60 __सीमाऽऽघाटे स्थितौ क्षेत्रे मर्यादा-वेलयोरपि" उपकार्या जलारा प्रतिसीरा परम्परा । पामा-कण्डूः । अर्थप्राधान्याद् विचर्चिकाऽपि ! रुमा-लव- कण्डराऽसृग्धरा होरा वागुरा शर्करा सिरा ॥२०॥ णाकरः, सुग्रीवदाराश्च । उमा-कीर्तिः। अतस्यां तन्नामत्वाद् एते शब्दाः स्त्रीलिङ्गाः । उपकार्या-तृपमन्दिरम् । अर्थ25 गार्या तु योनिमन्नामत्वादेव स्त्रीत्वम्। [मविपुला] ॥ १८ ॥ प्राधान्यादुपकारिकापि । उपकारवति त्वाश्रयलिहावेतौ । अर्थ चित्या पद्या पर्या योग्या रान्ता एकोनविंशतिः-जला -आर्द्रवस्त्रम् । इरा-जलम् , 65 छाया माया पेया कक्ष्या। अन्नं च । जलाननामत्वान्नपुंसकत्वे प्राप्तेऽस्य पाठः । भूसुरावादृष्या नश्या शम्या सन्ध्या ग्वाचिनस्तु तन्नामत्वादेव स्त्रीत्वम् । प्रतिसीरा-जवनिका । रथ्या कुल्या ज्या मङ्गल्या ॥ १९॥ परम्परा30 एते शब्दाः स्त्रीलिङ्गाः । अथ यान्ताः सप्तदश--चित्या- "परम्परा परीपाट्यां सन्तानेऽपि वधे क्वचित् । चिता। पद्या-मार्गः। पर्या-क्रमः । सहसम्बन्धे सपर्या पूजा। परम्परः प्रपौत्रादौ मृगभेदे च" ॥ योग्या-अभ्यासः, अर्कस्त्री च । ऋज्याख्यौषधे तु यान्तत्वात् कण्डरा-कीटविशेषः, महास्नायुश्च । असग्धरा-अजिपढे । यद् गोड: नम् । होरा"योग्यमृद्धावभिझे त्रिध्वर्कत्यभ्यासयोः स्त्रियाम्"। "होरा लमेऽपि राश्यढे शास्त्र-रेखा-भिदोरपि" । ॐ अभ्यासे अर्थप्राधान्यात् खुरली-शस्त्राभ्यासः । छाया वागुरा-मृगबन्धनी ! शकरा"तमोऽनातपयोश्छाया प्रतिबिम्बाऽर्कयोषितोः । "शर्करा खण्डविकृतावुपला-कर्परांशयोः। पालनोत्कोचयोः कान्ति-संच्छोभा-पशिषु स्मृता" ॥ रोगप्रभेदे शकले स्याद् देशे शर्करावति” ॥ मायान्दम्मः, कृपा चे । दम्भेऽर्थप्राधान्याच्छाम्बरीत्यपि । सिरा-धमनी। पिप्पलीमूले तु रान्तत्वात् पुंसि । यदं पेथा-सृतम्, दुग्धादि । कक्ष्या Margo wwww 16
SR No.008409
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 1
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy