SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ भासगाहा-५४५८-५४६८] चउत्थो उद्देसो ८१३ "गीतत्थे०" गाहा । गीयत्थस्स जइ अहाकडतो पडिग्गहो अत्थि, वत्थव्वाण य अहाकडो नत्थि तो वत्थव्वविच्चएहिं अप्पपरिकम्मेहिं समं ण मेलिज्जति, उत्तमसंभोइओ कीरइ। अहवा सो गीतो गारविओ ता वत्थविच्चएहि अप्पपरिकम्मेहिं समं मेलिज्जइ । किं कारणं? जति उत्तमसंभोइओ कीरइ तो अहिगरणं होज्जा । कहं ? अयाणंतेण केणइ अप्पपरिकम्मेण समं मेलियं पासित्ता असंखडं करेज्जा, अपच्चयो सेहाणं-नूणं एए सीदति । एवं खलु संविग्गे, संविग्गे संकमं करेमाणे। संविग्गमसंविग्गे, असंविग्गे यावि संविग्गे ॥५४६३॥ "एवं खलु०" गाहा । अनेन प्रकारेण यो विधिरुक्तः स आद्यभंगे । द्वितीयभंगे प्रतिषिद्धः संक्रमः । अत्र संक्रमणस्य सदृशम् सीहगुहं वग्घगुहं, उदहिं व पलित्तगं व जो पविसे । असिवं ओमोयरियं, धुवं से अप्पा परिच्चत्तो ॥५४६४॥ चरणकरणप्पहीणे, पासत्थे जो उ पविसए समणो । जतमाणए पजहिउं, सो ठाणे परिच्चयति तिण्णि ॥५४६५॥ “सीहगुहं०" ["चरणकरण०"] गाहाद्वयं कण्ठ्यम् । एयं पासत्थेसु भणितं । इमं सेसेसु - एमेव अहाछंदे, कुसीलओसन्ननीयसंसत्ते । जं तिन्नि परिच्चयई, नाणं तह दंसण चरित्तं ॥५४६६॥ "एमेव०" गाहा । कण्ठ्या । इदाणि तृतीयभंग:पंचण्हं एगयरे, संविग्गे संकमं करेमाणे। आलोइए विवेगो, दोसु असंविग्गें सच्छंदो ॥५४६७॥ "पंचण्हं०" गाहा । पासत्थादी पंच । एएसिं जो संविग्गेसु संकमइ । पंचेगतरे गीए, आरुभियवते जयंतए तम्मि । जं उवहिं उप्पाए, संभोइत सेसमुज्झंति ॥५४६८॥ "पंचेगतरे०" गाहा । गीतत्थो सो अप्पणो एव वयाणि उच्चारित्ता एइ जयणाए, अपडिबझंतो जं पंथे उप्पाएति सो संभोइओ जो पुव्विल्लो उवही तं छड्डेति तस्स इदाणि
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy