SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ ८१२ विसेस [ गणंतरोवसंपयपगयं चतुभंगक इति वर्तते । पुण संविग्गो संविग्गाणं तेणं' जाइ । संविग्गो असंविग्गाणं तेण’ जाइ। ४३ संविग्गो । तत्थ पढमभंगो ताव भण्णइ संविग्गविहाराओ, संविग्गा दुन्नि एज्ज अन्नयरे । आलोइयम्मि सुद्धो, तिविहोवहिमग्गणा नवरिं ॥५४५८ ॥ "संविग्गविहाराओ०" गाहा । 'अन्नतर' त्ति गीतो अगीतो वा । गीतमगीत गीते, अप्पडिबद्धे न होति उवघातो । अविगीतस्स वि एवं, जेण सुता ओहनिज्जुत्ती ॥५४५९॥ "गीतमगीतो०" गाहा । गयाण विमिस्साण व, दुण्ह वयंताण वइयमादीसु । पडिबज्झताणं पि हु, उवहि ण हम्मे ण वाऽऽरुवणा ॥५४६०॥ “गीयाण०” गाहा । तत्थ जो सो गीओ सो जइ अपडिबज्झतो वइयादिसु विहिणा आगओ सतो जप्पभितिं संविग्गेहिं फेडितो तप्पभिति आलोयए सुद्धो, उवही य से नोवहम्मइ । अगीतो वि जेण सुतेल्लिया उवहणिज्जति सो वि जइ अपडिबज्झतो सो वि आलोएइ एवं चेव सुद्धो, उवही य॰ तिविह 'उवहि' त्ति तस्स गीयस्स अगीयस्स वा तिविहा उवही, अहाकडो अपरिकम्मो स परिकम्मो य । अस्य त्रिविधोवधेर्मार्गणा मेलनं प्रति । आगंतुमहागडयं, वत्थव्व अहाकडस्स असईए । मेलिंति मज्झिमेहिं, मा गारवकारणमगीए ॥५४६१॥ "आगंतु० " गाहा । जो सो अगीओ तस्स जइ अणागओ पडिग्गहगोवत्थव्वाण य नत्थि अणागओ ताहे सो आगंतुगइच्चओ उत्तिमसंभोइओ न कीरइ वत्थव्वविच्चेहिं अप्पपरिकम्मेहिं समं मेलिज्जइ । किं कारणं ? मा गारवं काहिति, ममच्चयं उत्तम संभोइयं कयं, अहं चेव सुंदरतरो अह वत्थव्वाणं अहाकडाणि अत्थि तेहिं तेहिं समं मेलिज्जइ न अप्पपरिकम्मेहिं एयं अगीयस्स भणियं । गीयत्थे ण मेलिज्जति, जो पुण गीतो वि गारखं कुणति । तस्सुवही मेलिज्जति, अधिकरण अपच्चओ इहरा ॥५४६२॥ १. गणं इति भाव्यम् ? मलवृ । २. गणं इति भाव्यम् ? मलवृ । ३. असंविग्गो संविग्गाणं गणं याति। असंविग्गो असंविग्गाणं गणं याति । सं० ४. उवघायं प्रति अ ड ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy