SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ ४३० विसेसचुण्णि [ उवस्सयपगयं "बीएहिं कंद०" ["जत्थ उ०"] गाहा । जहा एत्थ चेव बीयाणि गहिताणि ण कंदादीणि, पउराणि उवस्सए भवंति, कंदादीणि भवंति वा न वा । मूलादीणि पुण बीएहिं सूइयाणि । जहिं च किंचि कारणं नत्थि तत्थ कमेण चेव भण्णइ । जत्थ देसग्गहणं करेइ तत्थ सेसं सूइयवसेणं णिज्जइ। जहा बीएहिं सूइया कंदादओ, तेसु च ठायंतस्स चवि(सचि)त्ताचित्तमीसएसु परित्ताणतेसु य पच्छित्तम्मि सूइयमेव । सचित्तेसु परित्तेसु :: ४ (?) । मीसएसु परित्तेसु मा(मासलघु) । अणंतेसु मा० (मासगुरु) । जा य विराहणा दुविहा । जहा बीएहिं मूलादी दसविहो वनकाओ सूइतो तहा वणकाएण वि पुढविमादी सभेदा सारोवणा सूइया । जत्थ तु देसग्गहणं तत्थ सेसाइं सूइयवसेणं ताइं सव्वाइं मोत्तूण अधिकार णेव जाणिहिति त्ति अणुओगधराए भासंति । उस्सग्गेणं भणियाणि जाणि अववादतो तु जाणि भवे । कारणजातेण मुणी !, सव्वाणि वि जाणितव्वाणि ॥३३२६॥ उस्सग्गेण निसिद्धाइँ जाइँ दव्वाइँ संथरे मुणिणो । कारणजाते जाते, सव्वाणि वि ताणि कप्पंति ॥३३२७॥ "उस्सग्गेण०" ["उस्सग्गेण निसिद्धाइं०"] गाहाद्वयं कण्ठ्यम् । पुनराह चोयक: जं चिय पए णिसिद्धं, तं चिय जति भूतो कप्पती तस्स । एवं होतऽणवत्था, ण य तित्थं णेव सच्चं तु ॥३३२८॥ उम्मत्तवायसरिसं, खु दंसणं ण वि य कप्पऽकप्पं तु । अध ते एवं सिद्धी, ण होज्ज सिद्धी उ कस्सेवं ॥३३२९॥ "जं चिय०" ["उम्मत्त०"] गाहाद्वयं कण्ठ्यम् । आयरियाह ण वि किंचि अणुण्णायं, पडिसिद्धं वा वि जिणवरिंदेहिं । एसा तेसिं आणा, कज्जे सच्चेण होतव्वं ॥३३३०॥ "ण वि किंचि०" गाहा । उस्सग्गो वि णाणुन्नाओ एगंतेण जेण अववादं अवेक्खइ । अववादो वि एगंतेण णाणुण्णातो किं पुण रागद्दोसविप्पमुक्केणं तित्थगराणाए तुलासमेण होयव्वं । सच्चो संजमो कज्जे तेण सच्चेण होयव्वं । जहा सो संजमो होइ तहा कायव्वं । कहं पुण ? दोसा जेण निरुब्भंति जेण खिज्जंति पुव्वकम्माइं । सो सो मोक्खोवाओ, रोगावत्थासु समणं वा ॥३३३१॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy