SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ भासगाहा - ३३२६-३३३८ ] बीओ उद्देस ४३१ " दोसा जेण० गाहा । रोगावत्था रोगप्रकार इत्यर्थः । येन प्रशमति तं तस्य दीयते । एएण कारणेण— 11 44 अग्गीयस्स न कप्पड़, तिविहं जयणं तु सो न जाणाइ । अणुन्नवणार जणं, सपक्ख- परपक्खजयणं च ॥३३३२॥ 'अगीतत्थस्स" गाहा । कण्ठ्या । अन्नं च - किं सुत्तं अपडिबोहियं ण सक्का णाउज्जे (णाउं जे) । कम्हा ? निउणो खलु सुत्तत्थो, ण हु सक्को अपडिबोधितो गाउं । ते सुह तत्थ दोसा, जे तेसि तहिं वसंताणं ॥३३३३॥ " निउणो खलु सुत्तत्थो० " गाहा । अगीयत्था खलु साहू, णवरिं दोसे गुणे अजाणता । रमणिज्जभिक्ख गामो, ठायंतऽह धण्णसालाए ॥३३३४॥ मणिज्ज भिक्ख गामो, ठायामों इहेव वसहि झोसेह । धण्णघराणुण्णवणा, जति रक्खह देमु तो भंते ! ॥३३३५ ॥ वसही रक्खणवग्गा, कम्मं न करेमो णेव पवसामो । णिच्चितो होहि तुमं, अम्हे रत्तिं पि जग्गामो ॥३३३६॥ जोतिस - निमित्तमादी, छंद गणियं व अम्ह साधेथा । अक्खरमादी डिंभे, गाधेस्सह अजतना सुणणे ॥३३३७॥ "अगीतत्था० " [ "रमणिज्ज० " "वसही ० " " जोतिस० " ] गाहा । 'दोसा गुणेत्ति अणुण्णवण अजयणाए दोसा । जयणाणुण्णवणगुणा कारणयट्ठियाणं जयणं ण जाणंति, तत्थ दोसा उप्पज्जंति ते ण जाणंति । गाहाओ भाणियव्वाओ जाव अम्हे रतिं पि जग्गामो । एसा अणुण्णवणअजयणा । इमे अणुण्णवणअजयणाए दोसा अणुण्णवण अजतणाए, पउत्थ सागारिए घरे चेव । तेसिं पि य चीयत्तं, सागारियवज्जियं जातं ॥ ३३३८ ॥ "अणुण्णवण अजयणाए० " गाहा । अस्य व्याख्या १. अगीयस्स मुच ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy