SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ भासगाहा - ३३१२-३३२५ ] बीओ उद्देस ४२९ " उस्सग्गठिई ० " गाहा । उस्सग्गस्स ठिती उस्सग्गठिती नाम संथरमाणो आहारादीणि उग्गमादिसुद्धाणि गेण्हइ । 'जम्हा' यस्मात् कारणात् । विवज्जओ नाम तदेव द्रव्यं असंथरमाणो उग्गमादि असुद्धं गेण्हइ, अपवादे प्राप्ते इत्यर्थः । एमेव इमं पि पासामो एस उवणओ सलोमादीणं । उस्सग्ग गोयरम्मी, निसेज्जकप्पाऽववादतो तिहं । मंसं दलमा अट्ठी, अववादुस्सग्गियं सुतं ॥३३१९॥ नो कप्पति व अभिन्नं, अववातेणं तु कप्पती भिन्नं । कप्पति पक्कं भिण्णं, विधीय अववायउस्सग्गं ॥३३२०॥ "उस्सग्गे गोयरिम्मी १०" [ "नो कप्पति० " ] गाहाद्वयं कण्ठ्यम् । अन्नं चकत्थइ देसग्गहणं, कत्थति भण्णंति णिरवसेसाई । उक्कम-कमजुत्ताई, कारणवसतो णिजुत्ताइं ॥३३२१॥ 44 'कत्थइ देसग्गहणं० " गाहा । कत्थइ देसग्गहणेण गहिएणं सव्वाणि वि गहियाणि भवंति । कत्थइ णिरवसेसाई घेप्पंति । ताणि पुण कत्थइ कमेण, कत्थइ उक्कमेण, कारणिवसेण णिउज्जंति । देसग्गहणे वीएहि सूयिया मूलमादिणो हुंति । कोहादि अणिग्गहिया, सिंचति भवं निरवसेसं ॥३३२२॥ सत्थपरिण्णादुक्कमे, गोयर पिंडेसणा कमेणं तु । जं पिय उक्कमकरणं, तमभिणव धम्ममादऽट्ठा ॥३३२३॥ “देसग्गहणे०” [“सत्थपरिण्णा० " ] गाहा । कण्ठ्या । सत्थपरिण्णा वाक्क अंते कओ । ‘गोयरपिंडेसण 'त्ति आयारंगेसु पढमं असणं पच्छा पाणगं वण्णियं । एयं दसयालियपिंडेसणाए वि । बीएहि कंदमादी, वि सूयिया तेहिं सव्व वणकालो । भोम्मादिगा वणेण तु सभेद सारोवणा भणिता ॥ ३३२४ ॥ जत्थ उ देसग्गहणं, तत्थऽवसेसाई सूइयवसेणं । मोत्तू अहिगारं, अणुयोगधरा पभासंति ॥ ३३२५॥ १. उस्सग्ग गोयरम्मी मुच ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy