SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ भासगाहा-४३१९-४३३२] तइओ उद्देसो जइ ताव दलंतऽगालिणो, धम्माऽधम्मविसेसबाहिला । बहुसंजयविंदमज्झके, उवलकलणे सि किमेव मुच्छितो ॥४३२५॥ "जइ ताव०" वेतालियवृत्तम् । अचायंतो इमं वत्तव्यो अज्जो तुमं चेव करेहि भागे, ततो णु घेच्छामों जहक्कमेणं । गिण्हाहि वा जं तुह एत्थ इटुं, विणास धम्मीसु हि किं ममत्तं ॥४३२६॥ तह वि अठियस्स दाउं, विगिंचणोवट्ठिए खरंटणया । अक्खेसु होति गुरुगा, लहुगा सेसेसु ठाणेसु ॥४३२७॥ हिरन्न दार पसु पेसवग्गं, जदा व उज्झित्तु दमे ठितो सि । किलेसलद्धेसु इमेसु गेही, जुत्ता न कत्तुं तव खिसणेवं ॥४३२८॥ "अज्जो तुमं चेव०" ["तह वि०" "हिरन्न०"] वृत्तं कण्ठ्यम् । एक्कओ भागे त्ति, अस्य व्याख्या सम्मं विदित्ता समुवट्ठियं तु, थेरा सि तं चेव कदाइ देज्जा । अन्नेसि गाहे बहु दोसले वा, छोढूण तत्थेव करेंति भाए ॥४३२९॥ "सम्मं विदित्ता०" वृत्तं कण्ठ्यम् । “वत्थे पगए०" गाहा ।१ केणइ वत्थाणि आणियाणि ताणि सो आणेत्ता आयरियस्स निवेदेइ - देहि जेसिं जाणसि ? तओ आयरिएहिं सो भणिओ तुमं चेव अज्जो ! जेसिं रुच्चइ तेसिं भाएहि । एतदेवार्थम् - खमए लभ्रूण अंबले, दाउ गुलूण य सो वलिट्ठए । बेइ गुलुं एमेव सेसए, देइ जईण गुलूहि वुच्चइ ॥४३३०॥ सयमेव य देहि अंबले, तव जे लोयइ इत्थ संजए । इइ छंदिय पेसिओ तहिं, खमओ देइ लिसीण अंबले ॥४३३१॥ "खमए लभ्रूण०" [ "सयमेव०"] वृत्तद्वयं कण्ठ्यम् । खमएण आणियाणं, दिज्जंतेगस्स वारणावयणं । गहणं तुमं न याणसि, वंदिय पुच्छा तओ कहणं ॥४३३२॥ "खमएण आणियाणं०" गाहा। एगस्स रायणियस्स बहुसुयस्स वा उप्परिवाडीय दिण्णं, अहवा न दिण्णं । ताहे सो भणइ खमगो गहणं ण याणइ, दाउं ण चेव जाणइ । ताहे सो खमगो रुट्ठो भवइ । कीस ण याणामि? सो भणइ - जइ जाणसि ताहे खमगो भवइ, वंदेज्जा पकहेमि । तेण १. एषा गाथा न दृश्यते मुच ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy