SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ ६१० वंदियं, पच्छा खमगो कहेउमारद्धो गहणं । विसेस तिविहं च होइ गहणं, सच्चित्ताऽचित्त मीसगं चेव । एएसिं नाणत्तं वोच्छामि अहाणुपुवीए ॥ ४३३३॥ , [ अहाराइणियचेलपडिग्गहपगयं इमे पुरिसा - सच्चित्तं पुण दुविहं, पुरिसाणं चेव तह य इत्थीणं । एक्क्कं पि य इत्तो, पंचविहं होइ नायव्वं ॥४३३४॥ “तिविहं च होइ गहणं ० " [" सच्चित्तं पुण० " ] गाहाद्वयम् । पुण उदगाऽगणि तेणोमे, अद्वाण गिलाण सावय पट्टे । तित्थाणुसज्जणाए, अतिसेसिगमुद्धरे विहिणा ॥ ४३३५ ॥ “उदगाऽगणि०” गाहा । उदगबाधाए, अगणिमहानगरदाहे । सेसं कण्ठ्यम् । पंचविहा इमेहिं कारणेहिं आयरिए अभिसेगे, भिक्खू खुड्डे तहेव थेरे य । गहणं तेसिंइणमो, संजोगक ( ग ) मं तु वोच्छामि ॥४३३६॥ " आयरिए० " गाहा । एतेसिं को तारणिओ ? उच्यते सव्वे वि तारणिज्जा, संदेहाओ परक्कमे संते । एक्वेकं अवणिज्जा, जाव गुरू तत्थिमो भेदो ॥४३३७॥ "सव्वे वि०" पुव्वद्धं कण्ठ्यं । जइ सव्वे ण सक्केइ तारेउं ताहे थेरं मोत्तूणं जाव आयरियं तं पुण इमाए जयणाए विहीए तारेज्ज ण तारेज्ज वा ? तरुणे निप्फन्न परिवारे, सलद्धीए जे य होंति अभासे । अभिसेगम्मि य चउरो, सेसाणं पंच चेव गमा ॥ ४३३८ ॥ पवत्तिणि अभिसेगपत्ता, थेरी तह भिक्खुणी य खुड्डी य । गहणं तासिंइणमो, संजगक(ग) मं तु वोच्छामि ॥४३३९॥ सव्वा वि तारणिज्जा, संदेहाओ परक्कमे संते । एक्वेक्कं अवणिज्जा, जा गणिणी तत्थिमो भेदो ॥४३४०॥ तरुणी निष्फण्ण परिवारा, सलद्धिया जाय होइ अब्भासे । अभिसेगाए चउरो, सेसाणं पंच चेव गमा ॥४३४१॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy