SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ ६०८ विसेसचुण्णि [अहाराइणियचेलपडिग्गहपगयं णेगेहिं आणियाणं, परित्त परियाग खुभिय पिंडेत्ता । आवलिया मंडलिया, लुद्धस्स य सम्मता अक्खा ॥४३१९॥ "णेगेहिं आणियाणं०" गाहा । वंदेण आणियाणं एसेव विही । णवरं इमं होज्ज । आयरिएणं गहिए उवसंपज्जगिलाण परित्तोवहीणं च अहिंडमाणाणं दिज्जमाणे इमं भणेज्ज गेण्हंतु पूया गुरवो जदिटुं, सच्चं भणामऽम्ह वि एयदिटुं । अणुण्ह संवट्टियऽकक्कसंगा, गिण्हंति जं अन्नि न तं सहामो ॥४३२०॥ "गेण्हंतु०" वृत्तम् । गुरवो यद् इष्टं यदिटुं अम्ह वि एयं इष्टम् । सेसं कण्ठ्यं । आगंतुगमादीणं, जइ दायव्वाइं तो किणा अम्हे। कम्मारभिक्खुयाणं गाहिज्जामो गइमसग्धं ॥४३२१॥ "आगंतुगमादीणं०" वृत्तम् । कम्मारभिक्खुगा नाम द्रोणीवाहगभिक्खुगा । तद्गति ग्राह्यामः अश्लाघ्यं निन्दनीयमित्यर्थः । खुभित पिंडेत्ता अस्य व्याख्या - विरिच्चमाणे अहवा विरिक्के, खोभं विदित्ता बहुगाण तत्थ । ओमेण कारिंति गुरू विरेगं, विमज्झिमो जो व तहिं पडू य ॥४३२२॥ "विरिच्च०" वृत्तं कण्ठ्यम् । आवलिय त्ति । आवलियाएँ जतिटुं, तं दाऊणं गुरूण तो सेसं । गेण्हंति कमेणेव उ, उप्परिवाडी न पूयेंति ॥४३२३॥ "आवलियाए जहिटुं०" गाहा । कहं आवलिया समे भागे काउं ओलीभागे ठविज्जंति ? तओ आयरिएणं जहारुच्चए भागे गहिए सेसा जहाराइणियाए आदीतो अणंतरेत्ता भागे गेण्हंति । एसा आवलिया । मंडलिय त्ति । मंडलिय उ' विसेसो, गुरुगहिते सेसगा जहावुढें । भाए समे करेत्ता, गेण्हंति अणंतरं उभओ ॥४३२४॥ "मंडलिय उ०" गाहा । मंडलीए एवं चेव ठविएसु आयरिएणं गहिए तओ राइणिओ आदीओ गेण्हइ अणंतरितं, ततो ओमो अंतो गेण्हइ । तओ इमो आदीतो गेण्हइ ततो ओमपरो अंतातो गिण्हइ । एवं जाव णिट्ठिया । एवं पि कोइ अतिरेगस्समाणो लुद्धो भणेज्ज अक्खा पडंतु सो पण्णवेयव्वो । १. मंडलियाएँ - मुच ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy