SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ ४२८ विसेस छारेण लंछिताई, मुद्दा पुण छाणपाणियं दिण्णं । परिकल्लाइँ करेत्ता, किलिंजकडएहिँ पिहिताई ॥३३१२॥ अह " “पुंजो य१०” [“छारेण०" ] गाहाद्वयम् । 'परिकल्लाणि 'त्ति णावि लंछिया णावि मुद्दिया एमेव कडएण पिधेत्ता ठवित्ता, एएसु जइ ठाइ चउलहुया । कस्स पुण एयं पच्छित्तं ? जो भिक्खू अगीतत्थो ठाइ तस्स । अत्राह चोयकः नत्थि अगीतत्थो वा, सुत्ते गीतो व वण्णितो कोइ । जा पुण गाणुण्णा, सा सेच्छा कारणं किं वा ? ॥३३१३॥ “नत्थि' अगीत०" गाहा । एगाणुण्णा नाम गीतत्थस्स अणुण्णा । आयरिओ भइ एतारिसम्म वासो, न कप्पती जति वि सुत्तऽणुण्णातो । अव्वोकडो उ भणितो, आयरिओं उवेहती अत्थं ॥ ३३१४॥ " एयारिसम्मि० " गाहा । अव्वोगडो अविसेसिओ । [ उवस्सयपगयं जं जहसुत्ते भणितं, तहेव तं जइ वियालणा नत्थि । किं कालियाणुओगो, दिट्ठो दिट्टिप्पहाणेहिं ? ॥३३१५॥ "जं जह सुत्ते०" गाहा । कालियाणुओगस्स अत्थो वक्खाणिज्जइ दिट्ठिवातस्स ण वि । उस्सग्गसुतं किंची, किंची अववातियं भवे सुत्तं । तदुभयसुत्तं किंची, सुत्तस्स गमा मुणेयव्वा ॥ ३३१६॥ “उस्सग्गसुत्तं०” गाहा । गेसु एगगहणं, सलोम णिल्लोम अकसिणे अइ । विहिभिन्नस्स य गहणं, अववाउस्सग्गियं सुतं ॥३३१७॥ " णेगेसु एगगहणे० " गाहा । कण्ठ्या । एयाणि सुत्ताणि उस्सग्गाववाइयाणि । चोयकाह-कहमेवं ? आयरिओ भाइ उस्सग्गठिई सुद्धं, जम्हा दव्वं विवज्जयं लभति । णय तं होइ विरुद्धं, एमेव इमं पि पासामो ॥३३१८ ॥ १. भुंजो उ अ ब क ड इ । २. नास्ति ड ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy