SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ इओ उद्देस एवं तातिविह जणे, मोल्लं इच्छाऍ दिज्ज बहुयं पि । सिद्धमिदं लोगम्मि वि, समणस्स वि पंचगं भंडं ॥४२१७ ॥ भासगाहा - ४२११-४२२२ “विक्कित०” [“एवं ता०" ] गाहाद्वयं । 'णिक्को उत्ति मोल्लपरिमाणमित्यर्थः समणस्स वि पंचमोल्लगं भंडं । जो जहन्नेण अप्पणो एगं, उक्कोसेण सत्त । एगो णिज्जोगो पागइयाणं पंचहिं, लोए वि प्रसिद्धं जम्मि णाणओ तेण पंच, सो पुण केत्तियं किंनेज्ज निज्जोगा। सो पुण कहं उप्पज्जइ कुत्तियावणो ? ? - पुव्वभविगा उ देवा, मणुयाण करिंति पाडिहेराई । लोगच्छेरयभूया, जह चक्कीणं महानियो ॥ ४२१८॥ 11 "पुव्वभविगा उ० ' गाहा । कण्ठ्या । ते पुण इमेसु ठाणेसु आसि उज्जेणी रायगिहे ?, तोसलिनगरे इसी य इसिवालो । दिक्खा य सालिभद्दे, उवकरणं सयसहस्सेहिं ॥ ४२९९ ॥ [ नि० ] - ५८७ "उज्जेणी रायगिहे० " गाहा । उज्जेणीए पज्जोतयस्स णव कुत्तियावणा आसि । भरुयच्छे एक्को वाणियगो असद्दहंतो कुत्तियावणे भूयं मग्गइ । वाणियएण चिंतियं – मुल्लेणं वारेमि । भणियं - सतसहस्सं देहि देमि । पच्छा तेण भणंति - पंचरत्तं उदिक्खाहि । तेण अट्ठमं काऊण देवो पुच्छिओ । सो भणइ - देहि इमं च भणाहि - जइ कम्मं न देहि तो उच्छाएति भूतं । तेण गहिओ । कम्मं मे देहि । दिन्नं कम्मं । तेण खिप्पमेव कयं । पुणो मग्गइ । एवं सव्वम्मि कम्मे णिट्ठिए पुणो भणइ - देहि कम्मं । तेण भण्णइ सो भूओ - एत्थ खंभे चडोत्तरं करेहि । भूतो भणति - अलाहि, पराइओ । चिंधं ते करेमि जाव नावलोएसि तत्थ तलागं भविस्सति । तेण अस्से विलग्गिउं बारस जोयणाणि गंतूण पलोइयं तं तलागं । इसिपालो नामं भूतस्स, तेण कयं तलागं भूततलागं । उज्जेणीओ कुत्तियावणाओ कीएण एतदेवार्थम् - पज्जोए णरसीहे, णव उज्जेणीय कुत्तिया आसी । भरुयच्छवणियऽसद्दह, भूयऽट्ठम सयसहस्सेण ॥४२२० ॥ कम्मम्मि अदिज्जंते, रुट्ठो मारेइ सो य तं घेत्तुं । भरुयच्छाऽऽगम वावारदाण खिप्पं च सो कुणति ॥ ४२२१॥ भीएण खंभकरणं, एत्थुस्सर जा ण देमि वावारं । णिज्जित भूततलागं, आसेण ण पेहसी जाव ॥४२२२॥ ९. रायगिहं मुच ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy