SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ ५८६ विसेसचुण्णि [तिकसिणपगयं उवसंपन्ना ताणि वत्थाणि पंचजामियाण वि परिभोत्तुं कप्पति । एवं उवणओ । इदाणिं संजोगे त्ति दारं । भंगा इत्यर्थः । उग्गमविसोधिकोडी, दुगादिसंजोगओ बहू एत्थं । पत्तेगमीसिगासु य, णिट्ठि तथा अणिट्ठिा ॥४२११॥ "उग्गम०" गाहा । उग्गमकोडी भेदेहिं दुगादि संजोगो ताहे विसोहिकोडीए दुगादिसंजोगा एए ‘पत्तेयमीसग' त्ति उग्गमकोडीए विसोहिकोडिभेदाण य दुगादिसंजोगा सव्वे वि एए पुव्वुत्तलक्खणेण चेव कप्पाकप्पे णेयव्वा । सम्बन्धः कुत्तियावणस्स । वत्था व पत्ता व घरे वि हुज्जा, दटुं पि कुज्जा णिउणो सयं पि । णिज्जुत्तभंडं व रयोहरादी, कोई किणे कुत्तियआवणातो ॥४२१२॥ "वत्था व०" वृत्तम् । अस्य व्याख्या - कुत्तीयपरूवणया, उक्कोसजहन्नमज्झिमट्ठाणा । कुत्तिय भंडक्किणणा, उक्कोसं हुंति सत्तेव ॥४२१३॥ "कुत्तिय०" गाहा । 'कुत्तियपरूवणय' त्ति । कु त्ति पुढवीय सण्णा, जं विज्जति तत्थ चेदणमचेयं । गहणुवभोगे य खमं, नतं तहिं आवणे णत्थि ॥४२१४॥ "कु त्ति पुढवीय सण्णा०' गाहा । कण्ठ्या । उक्कोस जघण्णगाणि ठाणाणि ति । पणगो पागतियाणं, साहस्सो होति इब्भमादीणं । उक्कोस सतसहस्सं, उत्तमपुरिसाण उवधी उ ॥४२१५॥ "पणगो पागतियाणं०" गाहा । पागइयाणं पणगं जहन्नयं, उक्कोसेण अणिययं इब्भाईणं सहस्सं जहन्नयं उक्कोसेण अणिययं । चक्कीणं सतसहस्सं जहण्णय, उक्कोसेणं अणिययं । एतेसिं पि जहण्णयाणं ठाणाणं, पणगं जहन्नगं, सहस्सं मज्झं, उक्कोसं सयसहस्सं । अहवा इमं मोल्लं । विक्कितगं जधा पप्प होइ रयणस्स तव्विहं मुल्लं । कायगमासज्ज तहा, कुत्तियमुल्लस्स णिक्को उ२ ॥४२१६॥ १. उक्कोसजहन्नमज्झिमट्ठाणा - मुच । 'होति सत्तेव' त्ति सप्त निर्योगास्तेन ग्रहीतव्या भवन्ति, जघन्यत इति वाक्यशेषः । एष चूर्ण्यभिप्रायः । विशेषचूर्ण्यभिप्रायेण तु - जघन्यत एक आत्मनो योग्यो निर्योगो ग्रहीतव्यः । उत्कर्षतस्तु सप्त निर्योगाः । २. निक्कं ति - मुच ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy