SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ ५८८ विसेसचुण्णि [तिकसिणपगयं "पज्जोए०" [“कम्मम्मि०" "भीएण०"] गाहात्रयम् । एमेव तोसलीए, इसिवालो वाणमंतरो तत्थ । णिज्जित इसीतलागे, रायगिहे सालिभद्दस्स ॥४२२३॥ "एमेव तोसलीए०" गाहा । तोसलिच्चएण वि वाणियएण एमेव कीओ उज्जेणीओ तस्स इसी णामं वाणमंतरस्स, तेण कयं तलागं इसितलागं । रायगिहे सालिभद्दस्स उवही कीओ सयसहस्सेणं । कुत्तिय भंडकिणाण त्ति गयं । इदाणिं उक्कोस होंति सत्तेव त्ति दारं । तिण्णि य अत्तद्रुती, चत्तारि य पूयणारिहे देति । दितस्स य घित्तव्वो, सेहस्स विविंचणं वा वि ॥४२२४॥ "तिण्णि य०" गाहा । एए मिलिया सत्त भवंति । तओ कुत्तियावणाओ घेत्तूण तिण्णि अप्पणा गेण्हइ । चत्तारि पूयणियाण देइ । देंतस्स जइ सुद्धो घेत्तव्वो, जेण विहिणा हेट्ठा भणिओ तहा, जइ सुद्धो । अह असुद्धो सेहस्स दिज्जइ । असइ सेहे विर्गिचिज्जइ । सो वा हरेइ । एवं तस्स तिण्णि नियोगा । तस्स तिहि णिओगेहि इमं भवइ - सज्झाए पलिमंथो, पडिलेहणियाएँ सो हवइ सिग्गो । एगं च देति तहितं, दोण्णि य से अप्पणो हुंति ॥४२२५॥ "सज्झाए०" गाहा । एवं सो निविण्णो । एगे णिउगं आयरियाणं देइ । अन्ने दोण्णि तस्स । ताहे सो तेहि दोहि णिओगेहिं अईव उंदुंदुगो दीसइ मासे पुण्णे' संकमंतो चेडरूवेहिं भन्नइ - णिग्गमणे बहुभंडो, कत्तो कतरो व वाणिओ एइ । बितियं पि देति तहियं, मा भंते ! दुल्लहं होज्जा ॥४२२६॥ "णिग्गमणे०" गाहा । ताहे बिइयं विणियोगं आयरियाणं देति ताहे भणियव्वं - अज्जो ! मा ते दुल्लभं होज्ज उवकरणं । ताहे सो इमं भणेइ - भारेण खंधं च कडी य बाहा, पीलिज्जए निस्ससए य उच्चं । तेणा य उवधीणमभिद्दवेज्जा, ण इत्तिया इंति ममोवभोगं ॥४२२७॥ "भारेण०" वृत्तम् । १. पुनः क ड । पुन अ ब इ ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy