SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ इओ उद्दे जा संजतणिद्दिट्ठा, संछोभम्मि वि न कप्पते केयी । तं तु ण जुज्जइ जम्हा, दिज्जति सेहस्स अविसुद्धं ॥ ४२०६॥ भासगाहा - ४२०२-४२१० ] "जा संजयनिद्दिट्ठा० " गाहा । जा अविसोहिकोडी संजएण णिद्दिसित्ता का सा संछोभे वि कए ण कप्पइ एवं केइ भणंति तं नोपपद्यते । कस्मात् कारणात् नोपपद्यते ? उच्यते, यस्मात् सेहस्स अविसुद्धं पि दिज्जइ तं साहूहिं परिग्गहियं भवइ । जं ते घेत्तुं सेहस्स देंति । किञ्चान्यत्, इदं ज्ञापकं जहा संजया णिद्दिट्ठा अविसोहिकोडी संछोभकता कप्पइ तहा वि एपि । - जह अत्तट्ठा कम्मं, परिभुत्तं कप्पते उ इतरेसिं । इय तेण परिग्गहियं, कप्पति इतरं पि इतरेसिं ॥४२०७ ॥ 77 ५८५ "जह अत्तट्ठा०' गाहा । गिहत्थेणं अप्पणा अट्ठाए आहाकम्मं कयं, 'इतरेसिं 'ति संजयाणं कप्पति, एवं सो दायगो सेहो गिहत्थो चेव काउं, तेण परिग्गहितं ममंतिएय जइ देइ कप्पइ । जे पुण उग्गमकोडीए णिद्दिट्ठ संछोभं अकप्पियं ति णेच्छंति ते इमेण कारणेणं सहसाणुवादिणातेण केइ णिदिट्ठके न इच्छंति । अणिदिट्ठे पुण छोभं, वदंति परिफग्गुमेतं पि ॥४२०८॥ 77 44 एयं पि सघरमीसेण, सरिसगं तेण फग्गुमिच्छामो । दुविधं पि ततो गहितं, कप्पति स्तणुच्चओ णातं ॥४२०९॥ जध उ कडं चरिमाणं, पडिसिद्धं तं हि मज्झिमोग्गहियं । पडिवण्णपंचजामे, कप्पति तेसिं तहऽण्णेसिं ॥४२१०॥ "सहसाणुवादिण० " [“एयं पि० 'जध उ० " ] गाहा । सहस्संतरकयं पि आहाकम्मं न वट्टइ | अनेन दृष्टान्तेन तं अकप्पियं इच्छंति । उग्गमकोडी अनिद्दिट्ठे पुण संछोभं ते कप्पियमिच्छंति | आयरिओ भणइ - परिफग्गुमेयं तव वयणं । कहं पुण परिफग्गु ? जहा एवं पि सघरमीसेण सरिसयं तेण फग्गुमिच्छामो । एयं पि उग्गमकोडीए अणिद्दिट्ठे संछोभकए जं कप्पिज्जं ति वुत्तं । एयं सघरमीससरिसं ति काउं फग्गुमिच्छामो तव वत्तव्वएणं एयं पि अकप्पियं जायं, तच्चानिष्टम् । तस्मात् 'दुविहं पि तदो गहियं कप्पइ रयणुच्चउ [णातं]' । दुविहं णाम अविसोहिकोडीए णिद्दिवं अणिद्दिनं च सेहदायएणं संछोभउग्गहियं कप्पति साहूणं । रयणुच्चओ मंदरो, तत्थ तणादि पक्खित्तं सुवन्नीभवति । एवं गिहत्थपरिग्गहियं तं सव्वं कप्पइ पंचजामियाणं अट्ठाए कयं, तेहिं णेच्छियं चाउज्जामिएहिं तं गहितं ते य वद्धमाणसामिस्स
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy