SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ ५८४ विसेसचुण्णि [तिकसिणपगयं मज्झच्चयाणि' गिण्हह, अहगं तुज्झच्चए परिग्घिच्छं । सेहे दिति व वत्थं, तदभावे वा विगिचंति ॥४२०२॥ "मज्झच्चयाणि०" गाहा । कण्ठ्या । जइ सो दाया भणेज्ज- जति तुब्भे णेच्छह एयाणि घेत्तुं तो मए याणि तुज्झट्ठाए कीयाणि जं जाणध तं करेह । ताहे सेहस्स अणुवट्ठियस्स देंति ताणि । असइ सेहे अणिच्छमाणस्स परिट्ठावेयव्वाणि । एवं तेसु पारिट्ठाविज्जमाणेसु जइ सो दाया भणेज्ज । एयं पि मा उज्झह देह मज्झं, मज्झच्चगा गेण्हह एक्क दो वा । अत्तहिए होति कदायि सव्वे, सव्वे वि कप्पंति विसोधि एसा ॥४२०३॥ "एयं पि मा उज्झह०" वृत्तम् । पुव्वद्धं कण्ठ्यं । “अत्तट्टिए०" पच्छद्धं । जाणि सो दाता अत्तढेइ एकं वा दो वा तिन्नि वा सव्वाणि, ताणि सव्वाणि कप्पंति । एसा विसोहिकोडी। इदाणिं अविसोहिकोडी उग्गमकोडीए वि हु, संछोभौं तहेव होतऽनिद्दिष्टे । इयरम्मि वि संछोभो, जति सो सेहो सयं भणति ॥४२०४॥ "उग्गमकोडीए वि हु०" गाहा । उग्गमकोडी णाम अविसोहिकोडी एईए अविसोहिकोडीए जं अणिदिलृ णं तं कप्पइ तहेव त्ति इमेण वा पकारेणं अणिदिलृ पि कप्पइ । जइ सो दाया भणेज्ज - जेहिं वत्थेहिं तुब्भे णिमंतिया जइ ताणि तुब्भे णेच्छह तो इमाणि मज्झं चयाणि गिण्हह जाणि तुब्भे णेच्छियाणि ताणि मम होहिंति । एवं परिग्गहिते जइ सव्वाणि वि दिति सव्वाणि वि कप्पंति । 'इतरं पि' त्ति णिदिटुं । असंछोभेणं ण कप्पइ संछोभेणं पुण जं सो सेहो दाइया इत्यर्थः । अण्णेणं अणुवदिढे अप्पणा संछोभं करेति ताहे कप्पइ । कहं पुण संछोभं करेइ ? अत इदमुच्यते - उक्कोसगा व दुक्खं, वुवज्जिया केसितोऽहं मि विधेव । इति संछोभं तहियं, वदंति निद्दिट्ठगेसुं पि ॥४२०५॥ "उक्कोसगा०" गाहा । कण्ठ्या । 'केसवियो मि विहेव'त्ति क्लेशवितोऽहं वृथैव, एयाणि संजयनिद्दिट्ठाणि मम भवंतु मज्झं च ताणि तुब्भे गेण्हह । एवं संछोभे कए णिहिट्ठाणि वि कप्पंति । १. मज्झंतिगाणि - मुच । २. केसितोऽहं - मुच ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy