SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ भासगाहा-४१८५-४२०१] तइओ उद्देसो ५८३ णंतगघतगुलगोरस, फाग पडिलाभणं समणसंधे । असति गणिवायगाणं, तदसति सव्वस्स गच्छस्स ॥४१९८॥ तदसति पुव्वुत्ताणं, चउण्ह सीसति य तेसि वावारो । हाणी जा तिण्णि सयं, तदभावे गुरु उ सव्वं पि ॥४१९९॥ "सोतूण कोइ धम्मं०" ["णंतग०" "तदसति०"] गाहाओ तिण्णि । कोइ धम्म सोत्ता पव्वज्जाभिमुहो होज्जा, कोति अब्भोच्चा । जो सो सोच्चा धम्मं पव्वयति सो आयरिए भणति - संदिसह किं मए कायव्वं ? आयरियो तस्स सारं णातूण भणति - चेइयाणं विउलं पूयं करेहि । समणसंघस्स य णंतगघयगुलगोरसेहिं पूयं करेहि । जस्स सत्ती तस्स कहिज्जति । जति णत्थि सत्ती तो जत्तियाणं सत्ती तत्तियाणं देहि एसा वावारणा । अह णत्ति एत्तियो सारो ताहे सव्वेसिं गणि-वायगाणं, असतीए सगच्छस्स, असतीए आयरिय-उवज्झाय-पवत्ति-थेराणं । असती आयरिय-उवज्झाय-पवत्तीणं, असती आयरिय-उवज्झायाणं, असति आयरियस्स, असति अप्पणो तिगुणं, ताहे दुगुणं, पच्छा एगगुणं, पच्छा जं से अत्थि तं घेत्तूण पव्वयति । असति' आयरियो सेससव्वं देइ । तस्स पुण संतविभवस्स दलमाणस्स वत्थाणि उग्गमकोडी असुद्धाणि वा, विसोहिकोडि असुद्धाणि वा, किं कप्पंति [ण] वा ? अप्पणों कीतकडं वा, आहाकम्मं व घेत्तु आगमणं । संजोए चेव तधा, अणिदिढे मग्गणा होति ॥४२००॥ "अप्पणो कीतकडं वा०" दारगाहा । तत्थ ताव विसोहिकोडी भन्नइ । सा दुविहाणिद्दिट्ठा अणिदिट्ठा य । अणिद्दिट्ठा णाम ण णिदिसित्ता कीणति-इमाणि मम होहिंति इमाणि साहूणं दाहामि । एवं अणिदिसित्ता कीयाणि - इमाणि साहूणं दाहामि । एत्थ जं कप्पति न कप्पइ वा तथेदमुच्यते कीयम्मि अणिद्दिढे, तेणोग्गहियम्मि सेसगा कप्पे । निट्टिम्मि ण कप्पति, अहव विसेसो इमो तत्थ ॥४२०१॥ "कीयम्मि अणिहिटे०" गाहा । जं अणिदिसित्ता कीतं तं जति कीतं संतं भणति - इमाणि मम होहिंति इमाणि सेसाणं साधूणं देमि त्ति दलमाणस्स कप्पंति । अह णिदिटुं साहूणं अट्ठाए कीयं तं देमि ण कप्पति । अहव विसेसो इमो । एतं संछोभदारं पडितं । अगेण्हमाणेसु साधूसु जइ इमं भणति सो दाया - १. नास्ति - क ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy