SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ ५८२ 44 विसेसचुण अहवण देव छवीणं, संवासे एत्थ होति चउभंगो । पव्वज्जाभिमुहंतर, गुज्झग उब्भामिया वासो ॥४१९३॥ बितियणिसाए पुच्छा, एत्थ जती आसि तेण मि न आतो । जतिवेसोऽयं चोरो, जो अज्ज तुहं वसति दारे ॥ ४१९४॥ 'अहवण ० " [" बितियणिसाए० " ] गाहा । देवो णाम देवीए सद्धिं संवसति १ देवो छवीए २ छवी देवीए ३ छवी छवीए ४ छवी = माणसो । एगो तरुणो पव्वज्जाभिनुहो संपट्ठितो आयरियसकासं, अंतरा एगम्मि गामे एगाए वरतरुणीए गिहे वासट्ठाए उवागतो । दारमूले सुत्तो। तीए तरुणीए जक्खो रत्तिं एति ताए समं वसित्ता पभाते जाति एवं दिणे दिणे । तद्दिवसं णागतो जक्खो । द्वितीयदिणे अन्नो सलिंगोहावी तम्मि चेव गामे तीसे तरुणीए गिहे वासट्टाए उवागवो दारमूले सुत्तो तद्दिवसं आगयं जक्खं । तरुणी भणति - किहिज्जो णागतो सि ? जक्खो भणति – साधुं किह ओलंडेउं एमि ? अवि य तेयेण चेव साहुस्स न चएमि उप्परेण एउं । सा भणति – मुसं भणसि । इमो अण्णो साधू दारेण चण्णो । जक्खो भणति - एस विप्परिणतो असाहु- परिणामो । से पुनः अभिमुखः प्रव्रज्यायां प्रव्रजित एव । उक्तं च नैश्चयिकनयवक्तव्यतया १ नेरईए णं भंते ! नेरईएसु उववज्जइ ? अनेरईए नेरईएस उववज्जइ ? गोयमा ! नेरईए नेरईएसु उववज्जइ नो अनेरईए नेरईएसु उववज्जति । (भग० श० ४ उ० ९, प्रज्ञा० पद १७ उ० ३) - तस्स तप्पढमयाए संपव्वयमाणयस्स कप्पति रयहरणगोच्छगा । - [ तिकसिणपगयं रयहरणेण विमज्झो, गुच्छगगहणे जहण्णगहणं तु । भवति पडिग्गहगहणे, गहणं उक्कोसउवधिस्स ॥४९९५ ॥ “रयहरणेण०” गाहा । रयहरणेणं मज्झिमोवही सूयितो । गोच्छएण जहणोवही सूयितो । पडिग्गहगहणेण उक्कोसोवही । पडिपुण्णा पडुकारा, कसिणग्गहणेण अप्पणो तिणि । पुव्वि उवट्ठितो पुण, जो पुव्वं दिक्खितो आसी ॥४१९६॥ " पडिपुण्णा ० " गाहा । कण्ठ्या । एस सुत्तत्थो । निज्जुत्ती वित्थारेति । सोतूण कोइ धम्मं, उवसंतो परिणओ य पव्वज्जं । पुच्छति पूयं आयरिय उवज्झाए पवत्ति संघाडए चेव ॥४१९७॥ [ नि० ] १. नैश्चयिकी नयवक्तव्यता - अइ । २. मात्राधिक्यं दृश्यते ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy