SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ भासगाहा - ३९५६-३९६५ ] इओ उद्देस घेप्पंति । तत्थ जिणकप्पिया दुविहा - पाणिपडिग्गहिया पडिग्गहधारिया । पाणिपडिग्गहिया दुविहा - पाउरणसहिता पाणिपडिग्गहिता, तेसिं तिविहो वा पंचविहो वा उवधी । तिविहोरयहरणं, मुहपोत्तिया, एक्को खोमियकप्पो । चउव्विहो - रयहरणं, मुहपोत्तिया, खोमिओ कप्पो, उन्निओ य। पंचविहो रयहरणं, मुहपोत्तिया, दोन्नि सुत्तिया कप्पा, उन्नितो वा(य) । पडिग्गहधारी दुविहा – पाउरणवज्जिया पाउरणसहिता य' । तत्थ जे ते पाउरणवज्जिया तेसिं णवविहो उवही। पत्तं पत्ताबंधो, पायठवणं च पायकेसरिया । पडलाई रयत्ताणं, च गोच्छओ पायणिज्जोगो // (ओ.णि. ६६९) रयहरणं मुहपत्ती । जे पाउरण सहिता तेसिं दसविहो, एक्कारसविहो बारसविहो वा उवही । दसविहो - एते चेव णव, एक्को य सोत्तिओ कप्पो । एक्कारस - एते चेव नव, दो य कप्पा सोत्ति[ओ] उन्निओ य। बारसविहो - एते चेव णव, दो सोत्तिया कप्पा, उन्नितो य । पाणिपडिग्गहियाणं चत्तारि वि कप्पा। पडिग्गहधारीण वि चत्तारि वि कप्पा । एवं अट्ठ वि कप्पा जिणकप्पियाणं । जहा पडिग्गहधारीण चत्तारि गमगा तह सेसाण वि गच्छनिग्गयाणं । के पुण ते बारसा ? पत्तं पत्ताबंधो, पायट्टवणं च पायकेसरिया । पडलाई रइत्ताणं, च गोच्छओ पायनिज्जोगो ॥ ३९६२ ॥ तिन्नेव य पच्छागा, रयहरणं चेव होइ मुहपोत्ती । एसो दुवालसविहो, उवही जिणकप्पियाणं तु ॥३९६३॥ ५४३ “पत्तं०” [ “तिन्नेव०" ] गाहाद्वयं कण्ठ्यम् । गच्छवासीणं एते चेव, अइरेगो मत्तओ चोलपट्टो य । एए चेव दुवालस, मत्तग अइरेग चोलपट्टो य । एसो उ चउदसविहो, उवही पुण थेरकप्पम्मि ॥३९६४॥ जिणा बारसरूवाइं, थेरा चउदसरूविणो । ओहेण उवहिमिच्छंति, अओ उड्डुं उवग्गहो ॥३९६५॥ " [“एए चेव०” ] “जिणा बारस० गाहा । एस दोण्ह वि उहोवही । अओ उड्ड उवग्गहिओ भविस्सति का तु गच्छवासीणं । जिणकप्पियाण तिविहो उवहि - जहण्ण मज्झिमो उक्कोसो । पडिलेहणिया पत्तठवणं गोच्छओ मुहपोत्तिया । एस चउव्विहो जहण्णत्तो । पडलाइं १. पाणिपडिग्गहिया तेसिं तिविहो - इत्यधिकं ब ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy