SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ५४४ विसेसचुण्णि [भिण्णाभिण्णवत्थपगयं रयत्ताणं पत्ताबंधो रयहरणं च मज्झिमो । तिन्नि कप्पा पडिग्गहओ य । एस चउव्विहो उक्कोसो। एवं गच्छवासीण वि । णवरं तेसिं मज्झिमो छव्विहो - पडलाइं, रयत्ताणं, पत्ताबंधो, रयहरणं, मत्तओ, चोलपट्टो य त्ति । गणणपमाणं गतं । इदाणि पमाणप्पमाणं' - चत्तारि य उक्कोसा, मज्झिमग जहन्नगा वि चत्तारि । कप्पाणं तु पमाणं, संडासो दो य रयणीओ ॥३९६६॥ ["चत्तारि य०"] तत्थ गच्छनिग्गयाणं पमाणप्पमाणं इमं - कप्पाणं तु पमाणं संडासो दो य रयणीओ । दो य रयणिओ त्ति । कप्पाओ रयणीओ दीहत्तणेणं दिवड्डरयणि वित्थिण्णा । अन्नो वि य आएसो, संडासो सथिए णुव्वन्ने य । जं खंडियं दढं तं, छम्मासे दुब्बलं इयरं ॥३९६७॥ "अन्नो वि य आएसो०" गाहा । संडासगो णाम जो उक्कुडुयस्स णिवेट्ठस्स जण्णुए ठएति । सोत्थिओ णाम दो वि कोणे वत्थस्स हत्थेहिं घेत्तूणं दो वि बाहु सीसे पावइ, दाहिणेण वामबाहु सीसं वामेण दाहिणबाहु सीसं । एवं दीहत्तणेण पेहुल्लेण पुव्वभणितं एसो सोत्थियो त्ति भण्णति । आदेसो णाम प्रकार: । जाहे संडासएण ण संथरति ताहे सोत्थियं । किं कारणं ? उच्यते - संडासछिड्डेण हिमादि एति, गुत्ता वऽगुत्ता वि य तस्स सेज्जा । हत्थेहि सो सोस्थिकडेहि घेत्तुं, वत्थस्स कोणे सुवई व झाती ॥३९६८॥ "संडासछिड्डेण०" वृत्तं । तस्स वसही गुत्ता वा होज्ज अगुत्ता वा एते कारणेण कप्पारे इमं पमाणं मा संडासगछिड्डेण हिमं वातो वा एहिति । तेण कारणेण दो वि कोणा घेत्तूण जहा बाहू सीसाणि पावेति एयं पमाणं करेति । सो पुण उक्कुडुतो रत्तिं अच्छति जग्गंतो । केइ भणंतिउक्कुडुओ चेव निद्दाइओ सुवति ईसिति मेत्तं । सो पुण केरिसं वत्थं गेण्हति ? अत उच्यते - जं खिडितं दढंतं छम्मासे दुब्बलं, 'इयरं' ति एक्कातो पासातो छिन्नं समाणं जं छण्हं मासाणं आरतो ण धरति एरिसं ण गेण्हति । एयं गच्छणिग्गयाणं पमाणप्पमाणं गतं । इदाणिं गच्छवासीणं पमाणपमाणं भण्णतिकप्पा आयपमाणा, अड्डाइज्जा उ वित्थडा हत्था । एयं मज्झिममाणं, उक्कोसं होतं चत्तारि ॥३९६९॥ १. पमाणकप्पमाणं - अ इ । २. एतेन कारणेण कप्पाणं इति भाव्यम् ?
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy