SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ५४२ विसेसचुण्णि [भिण्णाभिण्णवत्थपगयं छिन्नम्मि माउगते, अलक्खणं मज्झफालियं चेव । गुणबुद्धा जं गहियं, न करेति गुणं अलं तेण ॥३९५६॥ "उद्धप्फालाणि" [“छिन्नम्मि०"] गाहा । तत्रापि त एव दोषा: 'अणिहुया' दिण्डिणो धाविता इत्यर्थः । ते उद्धप्फालीया णियंसेति उच्चाएंति य, सेसं कण्ठ्यम् । चोदयवचनं किं लक्खणेण अम्हं, सव्वणियत्ताण पावविरयाणं ? । लक्खणमिच्छंति गिही, धण धन्ने कोसपरिवुड्डी ॥३९५७॥ "किं लक्खणेण०" आयरियवचनं - गाहा । कण्ठ्या । लक्खणहीणो उवही, उवहणती णाणदंसणचरित्ते । तम्हा लक्खणजुत्तो, गच्छे दमएण दिटुंतो ॥३९५८॥ "लक्खणहीणो०" गाहा । कण्ठ्या । सो दमको - थाइणि वलवा वरिसं, दमओ पालेति तस्स भाएणं । चेडीघडण निकायण, उविट्ठ दुम चम्म भेसणया ॥३९५९॥ दुण्ह वि तेसिं गहणं, अलं मि अस्सेहि अस्सिगं भणइ । वड्डइ भच्चइ धूयापयाण कुलएण ओवम्मं ॥३९६०॥ "थाइणि०"[ दुण्ह वि तेसिं० ] गाहा । कण्ठ्या । थाइणिओ णाम वेयाउरीओ, वलवाओ अस्स- वलवाओ। तस्स कण्णा धूया । सा दमएण समं घडित्ता । कण्णाए निक्काइतो जो न तसति तं गिण्हिज्जामि । "दोण्हं वि तेसिं गहणं" ति दमएण पच्छा किसोरो वि लद्धो, सा वि कन्ना लद्धा । 'अलं मे अस्सेहिं अस्सियं भणति' त्ति दमगो अन्नं अस्सं लभमाणो एवं भणति - अलं मम अन्नेणं ममं जहारुचितं कयं । वड्ढई रहकारो भच्चगो भागिणेज्जो कुलगदिटुंतो पूर्वव्याख्यातो । एवं गच्छे वि लक्खणजुत्तेण उवहिणा णाणाईणं वृद्धी । एतेणं कारणेणं लक्खणजुत्तो उवही इच्छिज्जति । तम्हा सिद्धं विहिणा भिदियव्वं । जहा पमाणजुत्तं भवति तं पमाणं इमं दव्वप्पमाण अतिरेग हीण, परिकम्म विभूसणा य मुच्छा य । उवहिस्स य प्पमाणं, जिण थेर अहक्कम वोच्छं ॥३९६१॥ "दव्वपमाण." दारगाहा । दव्वं वत्थं । तत्थ पमाणं दुविहं - गणणपमाणं पमाणप्पमाणं च । तत्थ गणणप्पमाणं जिणकप्पियाणं । जिणग्रहणात् सव्वा वि गच्छनिग्गया
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy