SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ No. ३६ Name of Work. योगशास्त्रविवरणम् - द्वितीयप्रकाशस्य || | Begins ॥ अहं । गृहिधर्म्माय कल्पत इत्युक्तं । गृहिधर्म्मश्च श्रावकधर्म्मः ॥ Ends यथापवर्ग || ४० || १९५ || ५ || इति परमार्हतश्रीकुमार पालभूपाल - शुश्रूषिते आचार्यश्री हेमचंद्र विरचिते अध्यात्मोपनिषत्रात्रि संजातपट्टबंधे श्री - योगशास्त्रे स्वोपज्ञं द्वितीयप्रकाशविवरण || ४ || ग्रंथाग्रं || ३१०० || मंगलं महाश्रीः || भद्रं ॥ आसी चंद्रकुलांबरैकतरैणिः श्रीमान देवाभिध स्तद्वंशे प्रभुमानतुंगगणभृत् प्राज्यप्रभावः प्रभुः || तत्राजायत बुद्धिसागरगुरुः प्रद्युम्नसूरिस्ततस्ताच्छष्योजनि देवचंद्रगणभृद् गच्छाग्रणीविश्रुतः ॥ १ ॥ श्रीदेवचंद्रस्य मुनीश्वरस्य जातौ सुशिष्यौ जगति प्रशिष्यौ । श्रीमान देवः प्रथमो गणेशः श्रीपूर्णचंद्रो गणभृत्तथान्यः॥ २ ॥ यः सैद्धांतिकमौलिभूषणमणिर्विद्वज्जनाग्रे सरः संतोषोत्तमरनर जिततनुः श्रीमानदेवः प्रभुः ॥ यच्चेतः कलयापि नो विलिखितं [तः] सहापलीलावती - वेल्लल्लोचनचारुवीश्चितसर[शर] श्रेणीभिरात्मोद्भवः ।। ३ ॥ श्री पूर्णचंद्रसूरे गौर्वादिगो वृंदनाशिनी ॥ ब्रह्मनिघोपि सोत्र्याद्वो यासूत परमं वृषम् || ४ | श्रीमानदेवसूरेः पट्टेजान मानतुंगसूरिगुरुः ॥ विधिरिव भवांतकारी नरकद्वेषी स विष्णुरिव ।। ५ ।। | Author's name. हेमचन्द्रः No. of No. of lines on leaves. each page. ५-६ ५३-५६ | १२९२ संपूर्णम् २४२ No. of letters in each line. Age. Remarks. ( 22 )
SR No.007578
Book TitleOperation In Search of Sanskrit Manuscripts in Mumbai Circle 1
Original Sutra AuthorN/A
AuthorP Piterson
PublisherRoyal Asiatic Society
Publication Year1883
Total Pages275
LanguageEnglish
ClassificationBook_English & Catalogue
File Size115 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy