SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ ३५ गंभीरारक्तदृशं निर्भूषणलंबकृष्णपालीं च ॥ कतिपय पांडुरचिकुरां प्रकटशिरा संततायतग्रीवाम् || २८ ॥ सितधौतवसनयुगलां विवेधौषधिमणिसनाथगलसूत्राम् || तन्वीमंगुलिमूले तपनीयमयीं च वालिकां दधतीम् ॥ २९ ॥ गणिकागणपरिकरितां कामिजनोपायनप्रसक्तदृशम् || आसंयामासीनां विलोकयामास विकरालाम् ||३०|| अवलोक्य साविधाय क्षितिमंडललीनमौलिना प्रणतिम् ॥ परिपृष्ट कुशलवार्त्ता समनुज्ञातासनं भेजे || ३१ ॥ अथ विरचितहस्तपुटा सप्रश्रयमासनं समुत्सृज्य ॥ इदमूचे विकराला मवसरमासाद्य मालती वचनम् || ३२ || विदधासि हरिमकौस्तुभमहारं रवि मगजनाथममरेंद्रम् ॥ अद्रविणं द्रविणपतिं नियतं यतिगोचरे पतितम् || ३३ || अयमेव बुद्धिविभवः Ends ३०० श्रुत्वासि घटपुत्रः प्रियाप्रियं प्रीतिमान् स्मितप्रथनम् || निजगाद चारुभाषिणि गीतिकसमयसंमितं कथितम् || ३०८ ॥ अभिनय सा तथेति प्रययौ पद्मावती निजं भवनम् || अकरोच्च विदितकार्य युक्तावसरे मनो योगशास्त्रस्य टीकाटिप्पनकम् ............ Begins ॥ अहं ॥ योगशास्त्रस्य टीकाटिप्पनकम् || सोढेति कथं सहिष्यते सरस्यामिति Ends तुल्यता || अध्यात्म्ये अध्यात्मशास्त्रोपनिषन्नानि अर्थपरिसमाप्तिकं वाक्य | पदमुच्यते || ५ || मंगलं महाश्रीः || ५ || ५ || शुभं भवतु लेखकपाठलकपाठकियोरेव || २४ ५-७ ४६-७१ ... संपूर्णम् ( 21 )
SR No.007578
Book TitleOperation In Search of Sanskrit Manuscripts in Mumbai Circle 1
Original Sutra AuthorN/A
AuthorP Piterson
PublisherRoyal Asiatic Society
Publication Year1883
Total Pages275
LanguageEnglish
ClassificationBook_English & Catalogue
File Size115 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy