SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ सासा सर्वासा भामहत्तो गुरोको ( अन्यच्च ।। धर्कटवंशसुधानिधिचंद्रः श्रेष्ठी गणियाको निस्तंद्रः॥ तस्य गुणधी (6) समजनि जाया दक्षसतेव सदैव विमाया ॥ ६॥ तस्यांगजेका सुमहत्तरा या प्रभावतीसंज्ञमहत्तरायाः || पार्श्वे गृहीत्यंच महाव्रतानि प्रद्युम्रसूरेः सुगुरोः करेण || || जगश्रीरुदयश्रीश्रीचारित्रश्रीमहत्तरा(:) क्रमेण तासां सर्वासां पादपद्ममधुव्रता || ८|| सा निर्मलमतिगणिनी रम्यां श्रीयोगशास्त्रसद्वृत्तेः ।। द्वैतप्रकाशखंडस्य पुस्तिका लेखयामास || ९ ॥ श्रीमानतुंगसूरेः पट्टस्थितपद्मदेवसूरीणाम् || तां प्रवचनरसपात्रं प्रददौ पुण्याय पुण्यतराम् ।। १० ॥ क--संवत् १२९२ वर्षे कार्तिक शदि ८रवौ धनिष्ठानक्षत्रे योगशास्त्रवृत्तिद्वितीयप्रकाशस्य लिखितेति || शुभं भवतु || ३७ | शब्दानुशासनवृत्तिः -पाद ४..... | हेमचंद्रः Beging| || अहं ।। वृद्धिरारैदौत् आकार आर् ऐकार औकारश्च प्रत्येक वृद्धि संज्ञा भवंति मार्ट | याच्यं | दाक्षिः | कारयति । कार्थ Ends क्षीरीयति दानाय || ७ ॥ इत्याचार्यहेमचंद्रविरचितायां सिद्धहेमचंद्राभिधानस्वोपज्ञशब्दानुशासनवृत्तौ चतुर्थाध्यायस्य तृतीयः पादः समाप्तः।। कर्ण च सिंधुराजं च निर्जित्य युधि दुर्जयम् || श्रीभीमेनाधुना चक्रे महाभारतमन्यथा ॥ ३ ॥ ३८] त्रिषष्टिशलाकापुरुषचरित्रान्तर्गतसप्तमपर्व .. हेमचंद्रः Begins, | |अहं ।।ई || नमः सर्वज्ञाय॥ २०८ ४-६.५२-५६ संपूर्णम् । 23) । ३०६ ४-७५५-६५ १३१८ संपूर्णम्
SR No.007578
Book TitleOperation In Search of Sanskrit Manuscripts in Mumbai Circle 1
Original Sutra AuthorN/A
AuthorP Piterson
PublisherRoyal Asiatic Society
Publication Year1883
Total Pages275
LanguageEnglish
ClassificationBook_English & Catalogue
File Size115 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy