SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Name of Work. | No. of No.of Author's name. | No. of |lines on letters | leaves. | each in each page. line. Age. | Bemarks. अवधीर्य दोषनिचयं गुणलेशे सनिवेश्य मतिमार्याः॥ शुंभल्यामतमेतदामोदरगुप्तविरचितं शृणुत ॥२॥ अतिखलु निखिलभूतलभूषणभूता विभूतिगुणयुक्ता॥ युक्ताभियुक्तजनता नगरी वाणारसी नाम ।। ३ ॥ वारस्त्रियोपि यस्यां पशुपतिमनु तुल्यतां याताः॥ ५ ॥ ( 20 योषिभूषणं मालती नाम |॥ २० ॥ पेशलवचसा वसतिः लीलानामालयः स्थितिः प्रेम्णः ॥ भूमिः परिहासानामावसथो वक्रकथिकानाम् || २१ ॥ सा शुश्राव कदाचिद्धवलाल यष्टदेशमधिरूढा ॥ केनापि गीयमानां प्रसंगपतितामिमामार्याम् || २२ ॥ यौवनसौंदर्यामद टूरेणापास्य वारवनिताभिः ॥ यत्नेन वेदितव्याः कामुकहृदयार्जनोपायाः ।। २३ ॥ श्रुत्वाथ विपुलजघना मनसीदं चकार मालती चिरम् || अतिसांप्रतमुपदिष्टं सुहृदेवानेन साधुना पठता ।। २४ ॥ तद्गत्वा पछामो विकरालां कलितसकलसंसाराम् || यस्याः कामिजनोघो दिवानिश द्वारदेशमध्यास्ते ॥ २५ ॥ इति मनसि सा निवेश्य द्रुततरमवतीर्य वेश्मनः शिखरात् ॥ विकरालाभवनवरं परिजनपारिवारिता प्रययौ |॥ २६॥ अथ विकरालोबतदशनां निमहर्नु स्थूलचिपिटनासाग्राम् ।। उल्वणचूचुकलाक्षतशुष्ककुचस्थानशिथिलकृत्नितनुम् ॥ २७॥
SR No.007578
Book TitleOperation In Search of Sanskrit Manuscripts in Mumbai Circle 1
Original Sutra AuthorN/A
AuthorP Piterson
PublisherRoyal Asiatic Society
Publication Year1883
Total Pages275
LanguageEnglish
ClassificationBook_English & Catalogue
File Size115 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy