SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ * रायपणी। च रयणावनिमुत्तावलिया वलियपविभत्ति णाम दिव्वं गट्टविह उव टसेइ ५ चदागमणपविभत्तिच मूरागमणपविभत्ति च ६ आगमणा गमणपविभत्ति णाम दिव्व णट्टविह उवटसेति चदावरणपविभत्ति च सूरावणपविभत्ति च आवरणावरणपविभत्ति णामदिव्व णट्टविह उव दसेइ ८ चदत्यमणपविभत्ति च सूरत्यमणपविभत्तिच अत्यमणत्य मणपविभत्ति च णाम दिव्व णट्टविहि उवदसे ६ चदमडलपविभ त्ति च सूरमडलपविभत्ति च नागमडलपविभत्ति च जक्खमडल पविभत्ति च भूवमडलपविभत्तिच रक्खसमहोरग गवळवमडल पविभत्ति मडलपविभत्ति च णाम दिव्व णविह उवदति १० भक्तानिनवात्मकमावलिप्रविभक्तिनामपञ्चमनाटपविधिमुपदर्शयन्ति ५। तदनन्तर मुक्तक्रमेय चन्द्रीसममविभन्निासूर्योद्मपविभक्तियुक्त स्तहमनीदमनप्रधिभक्ति नामपष्ट नाटरविधिमुपदशर्थात ६ । तत उत्तप्रकारेण चन्द्रागमनप्रविभक्तियुगमागमनाविभक्तिनाम सप्तम नाटरविधि मुपदर्शयन्ति । तदनन्तर मुक्तक्रमेय चन्द्रावरणप्रविभक्तिमुयावरणप्रविभक्तियुक्तमावरणावरणप्रविभक्तिनामक मप्टम नाटाविधि उपदर्शयन्ति । तत उक्तक्रमणैव चन्द्रास्तमयन् प्रवि भक्तिमूयास्तमयनाविभक्तियुकमस्तमयन्प्रविभक्तिनामक नवम नाटरविधि । तत उक्तप्रकारेण चन्द्रमण्डलप्रविभक्तिसूर्यमपउलपविभक्तिनागमण्डलपविभकियक्षमगडलप्रविभक्तिभूत मण्डलप्रविभक्तियुक्तमण्डलपविभक्तिनामक दशम दिव्य नाटरविधि १०। तदनन्तर उक्तनोभाति इसपपीनपक्तितेणइरू पद एकावलीहारतणरूपडू तारानीपक्तिनरूपद कनकावली हारनीपक्ति रत्नावलीहार मुक्तावलीहारतेणरूपड' नाटकावलीप्रवेभक्ति नामप्रधान नाटक विधिदपाडनाटक पाचमउ जेमचद्रमाआवतद्वतणरूपि मूयावतदतणरूपि आगमारप्रवि भक्ति नामप्रधान नाटिकविधि देवाडनाटकसातमउ - चद्रमानउजिमत उहुतण आचरया गृहपहु रूप जिममूयनुगृहणहुदूतेणरूपद आचरण आचरणपविभक्ति नामप्रधान नाटिकविधि देपाडद नाटकाठसु ८ चद्रमातिमाथमतउहुइतन्दरुपद मुरअस्तमनरूपद अस्तमन प्रवि भक्ति नामप्रधान नाटकविधिदेपाडनादनूर्मुट घणाच द्रमानू मांडलुजेहव हुदूएमज मूर्यमडल रूपड नागभवनपतीदेवतेहनदमडलुरूपर जचव्यतरर्दवतेहनुमडल भूतव्यतरदेवतहनुम इल गक्षस महीरगदेव गधवएहसवव्यतरदेवतेहनदू मडल सडलप्रविभक्ति नामप्रधान नाटिकविधि देषीड नाटकदसमु १० वृपभनुललितगतिविक्रमचालवुर्तण रूपद साहनुललितगतिचालवु घोडा
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy