SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ रायपसेणी। अनेकनरव्यामै पुरुषव्यामै समसारितैराधोऽप्रमेयी घनीनिविडीविपुलोनिम्तीवृत्त क धी येया ते अनेकनरव्यामसुप्रसारितागाधायनविपुलवृत्तम्कन्धा। तथा अभिद्राणि पवाणि येषा ते अछिद्रपवा', किमुक्तम्भवति। न तेषा पवेषु वातदीपत कालदोपती वा गरिकादिरीतिरुपजातोयेन तेषु, पवे छिद्राण्यभविष्यन्नितीत्यछिद्रपवा। अयवा एव नामान्योन्य शास्त्राप्रमाखानुप्रवेशात्पवाणि पवायामुपरिजातानि येन मनागप्पपान्तरालरूप छिद्रनीपलक्ष्यते इति तथा चाह। “अविरलपत्ता इति” । अव हेतो प्रथमाततोऽयमर्थ'। यतोऽविरलपवा प्रति अपि कुतइत्याह। अवातीतपवा, वातीनानि वातीपहतानि वातेनपातितानोत्यथ। न वातीनानि अवातीनानि पवाणि येषा ते तथा, किमुक्त भवति, न प्रबलेन सरमुरूपेण वातेन तेषां पवाणि भूमी निपात्यन्ते तती अवातीनपवत्वादविरलपवा इति । अछिद्रपवा इत्यन प्रथमव्याख्यानपक्षमधिकृत्य हेतुमाइ। “अणाईदूपत्ता" नविद्यते इति, गदुरिकादिरूपा येषा तान्यनीतीनि पवाणि येषा ते अनीतिपता', अनीतिपनत्वच्चाछिद्रपवा। " नियजरटपण्डपत्ता प्रति निर्दूतानि अपनीतानि जरठानिपाण्डुपवाणि येभ्यस्ते नि तजरठपाण्डुपना, किमुक्त भवति यानि वृक्षस्थानि जरठानि पाण्डुपवाणि, वातेननियनिहूयभूमी पातितानि भूमेरपि च प्रायोनिईय निडूयान्यवापसारितानीति। “नवहरियभिसन्तपत्तभारन्धयारगम्भीरदरिसपिज्मा' इति नवेन प्रत्यगुण हरितेन नीलेन भासमानेन स्निग्धत्वचादीप्यमानेन पवभारेण दलसञ्चयेन योजातोऽन्यकारस्तेन गम्भीरा अलब्धमध्यभागा स्ततीदर्शनीया नवहरितभासमानपत्रमारान्धकारगम्भीरदर्शनीया। तथा उपविनिगीतेरिति भाव। नव तरुणपनपल्लवैस्तथा कोमलैर्मनीमज्वल शुद्देश्चलगिरीपत्कम्पमान किसलयैरवस्थाविशेषोपेत पल्लवविशेषैस्तथासुकुमार प्रवले पल्लवाकुरै शोभितानि वराकुराणि वराडकुरापेतानि अगुशिवराणि येपा ते उपनिर्गतनवतरुणपत्रपल्लवकोमलोज्वलचलरिकसलयसुकुमार प्रबालशोभितवराष्कुरागृशिखरा। इहाकुरप्रवालयो कलकृतावस्थाविशेषादिशेषोभावनीय' । तथा नित्यसवीकाल पदवपिरतुपुइत्यर्थ । कुसुमिता' कुसुमानि पुष्पाणि सज्जातान्येपामिति कुसुमिता', तारकादि दर्शनादितप्रत्यय "निच्चम्मउलिया” इति नित्य सर्वकाल मुकुलिता मुकुलानि नामकुद्मलानि कुलिकाइत्यर्थः, नित लवया" इति पल्लविता', "नित्यन्यवया इति स्तबकिता', स्तबकभारवन्त इत्यर्थ', निल गुलुया इति गुल्लिता', स्तबकगुल्मी गुच्छविशेषी, नित्य गोछिती गोच्छवन्त', नित्य जमलिता यमलन्नामसमानजातीययोर्युग्म तत् सञ्जातमेषामिति यमलिता',क्रिय युगलिता युगल सजातीय विजातीययोईन्दन्तदेपा सज्जातमिति युगलितास्तथा, नित्यं सर्वकाल फलभरेण विनता ईपन्नता स्तथा, नित्य महता फलभरण प्रकर्प तोऽति दूरनता' प्रणता। तथा नित्य सर्वकास सुविभक्तासु विच्छित्तिक' प्रतिविशिष्टोमज्जरीरूपीयोऽवतसक तहरास्तहारिण। एप सर्वेपि कुसुमितत्वादिको धर्मएकैकस्य वृक्षस्यीक्त साम्प्रतकपाचिहवाणा सकत कुसुमितत्वादिद
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy