SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ रायपसगी। फणिमेहि । दालिमेहि सालेहि तालेहि तमालेहि पियहि रायमवहि" इति परिगछ । एतेच'लवकछत्तीपगशिरीय सप्तपर्णदधिपर्णलोधकवच दनार्जुननीपकदम्बधनसदाडिमतालतमालप्रियाल प्रियगुराजवृक्ष नन्दिवृक्षा' प्राय मुप्रसिद्धा' । "तेण तिलगा जावनन्दिरुवता कुसविकुसत्यादि" ते तिलकायावन्नन्दिवृक्षाकुशविकुशविशुद्धवृचमूला अव व्याख्या पूर्ववत् । मूलवन्त मूलानि प्रभूतानि दरावगाढानि मत्येपामिति मुलवन्त', कन्दएपामस्तीति कन्दवन्त , यावच्छन्दकारणात् "सन्धिमन्ती तयामन्ती सालमन्तीपवालमन्ती यत्तमन्तीपुप्पमन्ती वीयमन्ती अणविमुज्ञायमहलवभावपरिणया एगखधी अणेगसाहप्पसाइविडिमा अणेगनरवामसुप्पसारियअगिभषग्यविएल बहनधी अछिदपत्ता अविरलपत्ता अधाणपत्ता अणदूपत्ता पिदुयजरढपण्डुपत्ता नवहरियभिसन्तपत्तभारन्धयारगम्भीरदरिसणिज्मा। उवन्निग्गय नवतरुणपतपल्लवकोमल उज्झलचलत किसलमुकुमालपवालसोभियपवरकुर गसिहरा निच्चकुसुमिया निच्चमालिया निस्चलवइया निच्च गोच्छिया निवजमनिया निच्चहुलिया णिचणिवमिया निच्चपणमिया निच्चकुसुमियमउलियलवइयथवद्यगुलइयगुझियजमलियजयलियविणामियपयामियमुविभत्तिए डिमञ्जरि वडिसयधरा सुकवरहिणामयणासलागाकोइलकीरगकभिष्मारक कोण्डलकजीवञ्जीवक नन्दीमुनकविलपिया बक्तगकारण्डवचक्कवाग कलहस सारस अणेगसउणगणमिहुपाविरियसद्दीन्नय महुसरगावा, सुरम्मा सपिरिडवदरियभमर महुयरिपहकरपरिल्लेन्तमत्तछप्पय कुसुमासवलीलम हुर गुमगुमन्तगुञ्जन्तदेसभागा। अभिन्तरपुरफफला वाहिरपत्तीछयापत्त हिय पुष्पेहियउछवपालछत्तानिरोगकासाउफलानिइफला। अकण्टकाणाणाविहगुच्छगुम्ममण्डवगसोहियाविचित्तसुहकेउपभुया। वाविपुष्करिपिदीडियामुयसुनिवेसियरम्मजालयरगा पिण्डिमनीहारिमसुगन्धिसुहमुरभिमणहरम्बमइया गन्धद्वणिमुयन्तासुइसेउकेउबहुला। अगसगडजाणजुग्गगिल्लि घिल्निमीयसन्दमाणिपडिमोयगा पासाइयादरिसणिज्मा अभिरुता” इतिपरिगृह', अस्यव्याख्या । दर मूलानि मुमतीतानि वानि कन्दस्याध प्रसरति कन्दास्तपा मुलानामुपरिवर्तिनाते अपि प्रतीता' सन्धीथुड त्वक् छल्लीमाला' शाखा' प्रवाल' पल्लवाकुर। पवपुप्पफलवीजानि सुप्रसिद्वानि सर्ववाणिगायेन क्वचित् भुम्निवामनुप्रत्यय । “घणुपुव्वसजायरुदलवभाव परिणाया इति अनुप्त्यामूलादि परिपाटयामुष्टुजाता श्रानुपूर्वीसुजाता २ रुचिरा' स्निग्धतयादेदीप्यमानछविमन्त', तथा वृत्तभाव न परिगाता' किसुक्तम् भवति। एवं नाम सवासुदिक्षुचनाखाभिश्च ममृता यथा वर्तुला माता इति, आनुपूर्वीसुनाताश्चते रुचिराश्च प्रानुपूर्वीसुजात चिरास्तेच ते वृत्तभाव परिणता, आनुपूर्वीसुजातरुचिरवृत्तभाव परिणता । ते तथा तिलकादय' पादपा प्रत्येकमेकस्कन्धामाकृतेचास्य स्त्रीत्वमितिएगसन्धी इति सूत्रपाठ'। तथा अनेकाभि मशाखाभिश्च मध्यमार्गविटापाविस्तारी येषा ते तथा। तथा निर्यवाहुद्वयप्रसारण प्रमायोच्यामः व्यामीयते परिशिद्यते रज्वायनेतिव्याम' । बहुलवचनात् करपक्कचिदितिडप्रत्यय ।
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy