SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ रायपसैणी। धर्मप्रतिपादनार्थमाह । “निच्च कुसुमियमउलिये"त्यादि किमुक्त भवति कैचित्कुसुमिताद्य कैकगुणयुक्ता', कोचिच्छमस्तकुसुमितादि गुणयुक्ता इति, अतएव "कुसुमयमालइये” इत्यादि पर्दषु कर्मधारय'। तथा शुकहिण मदनमालिका कोकिलाकोरककीभक भिगारक कीगडलक जीव जीवक नन्दीमुम्न कपिल पियालाचकारगडव चक्रवाक कलहससारसास्याना अनेकपाशकनगणाना मिथुनै स्त्रीपु सयुग्मै यत्विचरितमितस्ततोगमनम्, यथा मन्दोन्नतिक उन्नतशब्दक मधुरघरचनादित' लपित येषु ते तथा, अतएव सुरम्या' सुष्टुरमणीया। अन शुका कीरा बहहोमयूरा मदनमालिका शारिका कोकिला' पिका चक्रवाककलहससारसा प्रतीतार शेषास्तु जीवविशेषा लोकतो वैदितव्या, स्तथा सपिण्डिता एकन पिण्डीभूता हप्ता मदोन्मत्ततया दपाध्माता भमरमधुकरीणाम्पहकरा सघाता, “पहकरप्ररोहसवाया” इति देशीनाममाला वचनात् यत्र ते सम्पिण्डितहप्तभूमरमधुकरीपहकरा, स्तथा परिलीयमाना अन्यत भागत्या श्रयतीमत्ता' पदपदा' कुसुमासवलीला' किन्जल्कपानलम्पटा मधुर गुमगुमायमाना गुन्जतच शब्दविशेष च विदधाना देशमागेपु येषां ते परिलीयमानमत्तयट्पदकुसमासबलीलमधुरगुम गुमाय मानगुन्जन्तदेयभागा। गमकत्वादेवमपि समास, स्तती भूय' पूर्वपदेन सह विशेषण समास'। तथा अभ्यन्तराणि अभ्यन्तरभागवर्तीनि, पुष्पाणि च फलानि च पुप्फफलानि येपा ते तया। “वाहिरपत्तीच्छणा" इति बहित' पवेशन्ना व्याप्ता वहि पनन्ना, स्तथा पान च पुष्परच अवलन्नपरिछन्ना' अत्यन्तमाच्छादिता, स्तथा नीरोगकारोगवर्जिता' धकपटका कण्टकरहिता न तेपा प्रत्यासन्नाबबूलादि वृक्षा' सन्तीतिभाव', तथा स्वादूनि फलानि येषा ते स्वदुफला, स्तथा स्निग्धानि फलानि येपा ते स्निग्धफला, स्तथा 'प्रत्यासन्नानाविधैनानाप्रकार गुच्छताकीप्रभृतिभि गुल्मे नैवमालिकादिभिर्मण्डपके शोभिता नानाविधगुच्छगुल्ममण्डपकगोभिता, स्तया विचित्र नानाप्रकारे शुभैर्मधालभूतै केतुभि बहुला व्याप्ता विचित्रशुभकेतुबहुला, तथा “वाविपुस्करिणीदीहियामुयसुनिदेसियरम्मजालघरगा',” वाप्यश्चतुर माकारास्ताएव वृत्ता' पुष्करिणयी, यदि वा पुष्कराणि विद्यन्तेयासु ता पुष्करिण्ये दीपिका फुटनुसारिणय', वापीपु पुष्करिणीपु दौधिकासु च सुप्टुनिर्वसितानि रम्याणि, बालगृहकानि येषु ते वापीपुष्करिणीदीधिकासु सुनिवेगितरम्यजालगृहका। तथा पिण्डिमा पिण्डिता मती निहारिमादूर विनिगच्छन्ती पिण्डिमनिहारिमा ता सुगन्धिसङ्गन्धिका शुभसुरभिरगयी गधा न्तरीच सकामात् मनोहर शुभसुरभिमनोहरा तां च “महया" इति प्राकृतत्वात् । द्वितीयार्थे तृतीया महतीमित्यर्थः । “गन्धपाणि" यावद्भिगन्धिपुनलैगन्धिविपयेधाणिकपजायते, तावती गन्धपुगलसहनिरुपधारात् गन्धवाणिरित्युच्यते, तान्निरन्तर मुञ्चन्त' ! तथा “सुहसेउकेउ बहुला" इति शुभा' प्रधाना सेतवीमागा ग्रालवालपाल्यो वाकेतवी ध्वना बहुलावरवो येपा ते तथा । “यणेगरहसगडजाणजुग्गगिल्लिथिल्लिसिवियपडिमोएणा" इति, रबाहिविधा' क्रीडाग्था
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy