SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ पसेगी। मुचित तच्चैदम,-दूगयकन्दमूलवलइसधिसिलहे, धमसिणमिडियादिमुजा शिवस्तो विडपवरखन्धो अनुगणरपवरभूयागेभे कुसुमभरसमोणमन्तपत्तलविमालेसाले महुरिभमरगणगुमगुमाइयनिलितउड्डन्तसम्सीरीए णापासउणगणमुमहुरकन्न सहपलतम महुरे कुसविकुसविसुद्धरुक्खमूले पासाइएदरिणिज्म अभिरुवे पडिहवे” तब दूरमुग्मावल्पेन र कन्दम्याधस्तात् मूल यस्य स दूरीहुतकदमूलम्तथावृत्तीवृत्तभावेन परिणत एवनाम सामुदि विदिक्षच शाखाभि प्रगाखाभिश्च प्रमती यधा वतुल प्रतिभामते इति, तथा लाटामनीर सधय शाखागता यस्य स लष्टसन्धिस्तथाऽश्लिप्टोऽन्य पादपै सहामपृती विविक्तइत्यर्थ । ता विशेषण समास' सच पदइय २ मीलनेनावसेयो बहूना पादाना विशेषणसमासानत्युपगमात् तवा धनोनिविडो ममृण कोमलत्वक न कर्कशापर्ण , स्निग्ध' शुभकान्ति' आनुपू यामूला परिपाटया जन्मदोषरहित यथा भवति एव जातयानुपूर्वीसुजात , तथा निरूपहत उपदेहिका द्रवरहित, उद्विद्ध उच्च प्रवरमधान स्कन्धी वस्व स धनममृगास्निग्धानुपूर्वीसुजातनिरूपाहतारिख प्रवरस्कन्ध', तथा अनेकस्य मनुष्यस्यये प्रवरा प्रलम्बाभुजावाहवस्तैरगाधोऽपरिमेयोऽनेकनरव भुजागाधोऽनेकपुरुपच्यामेरप्य प्रतिमेयस्थोल्य इत्यर्थ । तथा कुसुमभरण पुप्पसाभार गा सा पदवनमत्य पवसमृद्दा, पवसमिद्धन्ति स्कपित्तलमिति वचनात्, विशालाविस्तीणा शालागार यस्व स कुसुमभरसमवनमत्पसलविशालशाल'। तथा मधुकरीयो च ये गुणा गुमगमावि गुमगुमायन्तिस्म कम्मकत्वात्कर्त रितप्रत्ययो गुमगुमेतिशब्द कृतवन्त' सन्त इत्यर्थी, निलीयमा आश्रयन्त उड्डीयमानस्तत्मत्यासन्नमाका परिभूमन्तस्तैसथोकी मधुकरीभूमरगणगुमगुमायिal लीयमानोडीयमानमथीक' । तथा नानाजातीवाना शकुनगणाना यानि मिथुनानि स्वीयु सरग्मा तेषा प्रमोदवशतीयानि परस्परसुमधुराययतएवकणामुखानि कर्यमसदायकानि प्रलालनि मा पानि, शकुनगणाना हि स्वेछया क्रीडता प्रमोदभरवशतीयानि भाषणानि तानि प्रलिप्तानी प्रसिद्धानि तत' प्रलप्तेत्युक्त तेषा य शब्दीधनि स्तेन मधुरो नानागकुनगणमिथुनसमधुरकस प्रलुप्तशब्दमधुर। तथा कुशदभादयो विकुशावच्चकादयस्तैर्विशुद्ध रहित वृक्षाय कामल शोकपादपस्य पूहमूल शाखादीनामपि आदिमोभागी लक्षणया प्रोस्यते, यथा शाखामूला प्रगावामूलमित्यादि, तत' सकलागोकपादमसक्कमूलप्रतिपत्तये वृक्षगुण मूल यस्य कुयविकुगविशुद्धवृक्षमूल । यश्चैव विधः सदृष्ट्णा चित्तसन्तीपाय भवति तत पाह, प्रसादी प्रसादाय चित्तसन्तीपाय हितस्तदुत्पादकत्वात् ममादीयो अन्नद्रव दर्शनीयो द्रष्टु योग्य' करस दित्याह, अभिरूपो ट्रष्टार २ प्रत्यभिमुख न कस्य चिद्विरागतरुपमाकारी यस्यसोऽभिरूप एव रूपोकुतहत्याह। प्रतिरूप प्रतिविशिष्ट सकलजगदसाधारण रूप यस्य स प्रतिरूप “सेण अमोगवरपायवेदत्यादि जावनन्दिरुवहि" इत्यत्र यावच्छ करणात् “लउएहि छर वगैहि सिरीसेहि सत्तवन्नहि दहिवतेहि लोहि धर्द हि चन्दणेहि अक्खणेहि नीमहि कयम्वे
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy