SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ ... रायपसेणी। माय गत्या पिरातीते पुराणेयावच्छब्दकारणात् “सदिएकित्तिएनाएसछत्ते सम्भए" पातिक यानियवर्णकपरिगृह'। एव रूप च चैत्यवर्णकमुक्ता बनखडवक्तव्यता Sarati ari "मेणअवसालवणेचेइए एगेणमयावणखडेण सत्यती समन्ता सपरिखित्ते । किरहेकिण्होनासेइत्यादि । यावत् । “पासाइएदरणि अभिरूवैपडिरूवे । तब दीय कृष्णावभासत्वादिना गुणेन मन' प्रसादहेतुत्वात् दर्शनीय बहुरानन्दहेतुत्वात् अभिरूप तिरूपशब्दार्था' प्राग्वत् । तत उक्त । (जावपडिरवेअसीगेत्यादि)। अगीकपादपस्य पृथिवी मेलापट्टकस्यच वक्तव्यता अपपातिकग्रन्थानुसारेण जेया। “सावैवतम्मण वणखडस्स बहुमद्धदेसभागे इत्यण मह एगेअसोगवरयायवे पलने, नावपडिलवे"। "सेण असोगवरपायवेअन्लेहिच बहुहितिलएहिजावनन्दिरलैहि सब्बती समन्ता सपरिस्कित्ते तेण तिलगा जावनन्दिरक्साकुसविकुसविसुद्धरुक्समूला, मूलमन्तोकदमन्ती जावपडिरूवा"। "तेण तिलगा जावनन्दिरक्खा अन्नाहि बहूहि पउमलयाहि नागलयाहि अमोगलयाहि"। "भूयलयादि पलयाहि वासनियलयाहि यमुनयनयाहि कुन्दलयाईि मामलयाहि सव्वती मिन्तासपरिस्कित्ता”। “ताउयएवमलयाउजावसामालाउतिच्चकुसुमियाउजावपडे रुवाउ" । तस्सण' असोगवरपायवस्सउवरि वहवेअष्ट मंगलगापन्नत्ता"। "तनदा"। “सोच्छियसिरिखच्छनदियावत्तवहमाणगभद्दासयाकलसमच्छदप्पणा सव्वरयणा मया अच्छासरहा लपहा" । “घडामहागीरया हिम्मलानिप्पका निक्ककटच्छाया सप्पभाससिरीया सउझोया पासा ईया दरिसणिमा अभिरूवा पडिरूवा"। "तस्सण असोगवरपायवस्सउवरि बहवे किपहचा मरइया लोहितचामरडया हालिद्दचामरक्ष्या मुस्किल्लचामरद्धया अछा, सगहालपहारूप पहावरामयदपडा जलयामलगन्धिया सुरम्मापासादया दरिमणिज्मा अहिरूवा पडिरूवा तस्मण पसोगवरपायवस्सउवरि वहावच्छत्तात्तापडागातिपडागा घटायला चामरमुयलाउप्पलहत्व , पउमहत्यगा कुमुयहथगा गालियाहत्यगा सुभगहत्थगा सीगन्धहत्थगा पोण्डरियइत्यगा महापोण्डरीवहत्यमा सहस्सपत्तहत्थगा"। "सब्बरयणामया अच्छाजावपडिरूवा"। "तस्समा असीगवरपायवस्सहाएत्यणं महाएगेपुटविसिलावट्टएपन्नत्ते इसिखधसमल्लीणे विक्खंभायामसु'प्पमाणे किएहे अजएगषय कुवलयहलहरकोसेभसरिसे भागासकेसकज्जलकक्कयगदखीलप्रय सिकुसमप्यगासे" | भिगजय सिगर्भयरिद्वगुलियगवलाइरंग भमरनिकुरु बभूते जम्बूफल असणकुसुमबन्धमनीलुप्पलपत्तणिगरमरगया सासगणयणकायारासिवन्ननिद्दे घणेप्रभुसिरे रूवगपडि वदरिसणिज्झे पायसगतलोवमे सुरम्मेसीहासणमठिए मुसवेमुत्तनालखायन्तकामे" ! “आइण गरुयपरणवग्मीयतूलफामे सव्वरयणा मएअच्छेजावपडिरूवे" इति अस्यव्याख्या। तम्मणमिति पूर्ववत् वनखडस्य बहुमध्यदेशभागे, अब पृतस्मिन प्रदेश, महान् एकोऽशोकवरपादप प्रजप्त स्तीर्थकरगणधरै सचकिम्भूतइत्याइ । जावपडिरूवे श्रव यावच्छन्दैन गन्यान्तरमसिद्ध विशेषणनात
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy