SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ रायरसैणी। फप्पाए णयरीए बहिया उत्तरपुरथिमदिसीभाए, अम्बसाल वणणाम चेईए होत्या पोराण, जावपडिहवे असोयवरपावावे पुढविसिला वट्टए वत्तवया हढोबलवान् परिधोलाइट्रकीलच पाटितकपाटयाधारभूत प्रवेशमध्यभागी यस्या सातara “विवणिवणिवेत्तसिप्पियाइन्नतिबुद्रमुहा”। विषणीनांवणिक्यधानाहटमागाणा वणिजाचक्षेत्र स्थान सविपणिवणिक्लेव , तथा शिल्पिभि कुमकारादिभिनिर्वृत्त' मुखिभिः शुभै स्वावकार्मकुगलराकीगणाप्रकृप्टा वाच्चस्तव ऽन्यथा पदीएन्यास' तत' पूर्वपदेन कर्मधारय। “सिघाड गतियचउक्कचचरपणियापणविधिहिवसुपरिमडिया" । शृ धाटकनिकचतुव चत्वर पणितानि के याणि तत्प्रधानेषु आपणेपु यातिविविधानि वस्तूनि द्रव्याणितेश्च परिमडिता घाटक विकोण स्थानतिक यत्र रट्यावयमिलति, चतुष्करध्याचतुष्टयमीलनात्मक चत्वर बहुरथ्यापातस्थान मुरम्या अतिरम्या' | "नरबपविडयमहिवइपहा" । नरपतिना राज्ञा प्रविकीयोगमनागमनास्या व्याप्ती महीपतिपधीराजमागा यस्या सा तथा। “अणेगवरतुरगमत्त जरमहकरसीयमदमागी आइणजायजुम्गा" अनेकेवग्तुरगाणा मत्तकु जराणा रथाना च सहकार संघातस्तथा गिविकाभि स्वदमानोभिवानियुग्यश्चाकीणा व्याप्ता सा तथा। आकीमागन्दस्य मधनिपात' प्राकृतत्वात् तब शिविका । कुटाकारणाच्छादिता जपानविशेषाः स्य दमानिका पुरुषप्रमागाजपानविशेष यानानि शकटादीनि युग्यानि गील्लवेपन प्रसिद्धानि विहस्तप्रमाणानि वैदिकोप्पगोभितानि जपा नान्येव । “विमल उनवनलिनशीभियजला" विमुकुलैर्विकसितैननलिने कमल शोभितानि जलानि यस्या सा तथा। पडग्भवणपत्तिमहियाउत्ताणयनयणपिच्छणे ह्याडतिमुगमापासादया इत्यादि । प्रासादेषु भवा मासादबहुलाइत्यथ , अतएव दर्शनीया द्रष्टु योग्या प्रसादानामति रमणीयत्वात् । तथा अभिद्रष्टन् प्रतिप्रत्येकमभिमुखमतीववैतीहारित्वात् । रूपमाकारी यस्या' सा अभिरूपा। एतदेवव्याचष्ट प्रतिरूपा प्रतिविशिष्टमसाधारण रूपमारायम्या सा प्रतिरूपा तीसैणमित्यादि)। तस्याणमिति पूर्ववत् । आमलकल्पाया नगव्या बहिरुत्तर पोरष्टे उत्तरपूवारूपेड़शानकोणेइत्यर्थ । दिग्भागे (अबसालवणेति) आम शालेश्चातिप्रचुरतयो पलक्षित यहन तदानुशालावन तद्योगाचैत्यमपि आमुभालवन बितेलप्यादिवचनस्य भाव' का वा चैत्य तन्वसजाशब्दत्वात् देवता प्रतिविम्ये प्रसिद्ध। ततस्तदाथयमभूत्या बतायागृह तरफपवारात चैत्य तत्वेहव्यतग यतन ट्रष्टव्य नतु भवतामहतामायतनहोत्था इति अभवत सकलनगरीनड वणकन्यूणिवउ प्रासादघणावह अथवखिउन प्राल्हाटकरइवर, तगाद करपाई तेनगरटेमवायोग्यबद मनोजरुपवर प्रतिरूपकहिताक्षगा प्रतिजगीनइन उजरुवथाद जैहभण तहागा कारतसदशीभाल अर्थ आमलकप्पानगरीबदू वाहिर उत्तर पूर्ववचर दसविभागि सानणि अथवा सालवनतेयाइज नामद चैत्ययततनहुतउ जतूबड यावत् शदद् समस्तवेरयन
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy