SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ रायपमेगी।' भाव', विगिष्टानि सन्निविष्टान्निनिवेशपाटका इतिभाव , बहुलानिवदूनियस्वा सा तथा। "उधोडियगायगविभेदतवरखडरस्करहिया।" उम्बोटालवा तया चरन्ति उवाटिकाम्तैविभेद शरीबिनाशकारिभिगुन्यभेदैथिदै तस्कर खण्डरर्दण्डपाभिहिता। घनेनतबीण्ट्रय कारिणामभावमाह । वैमा अगिवाभावात्। "निरुद्दवा" राजादिकृतीयद्रवाभावात् । सुभिक्षा भित" ___ कामाममिकाक्षाया सुलभवात्। “वीसत्यमुद्रावासा" विश्वसनिर्भय' सम्मभावामौलीकानावाय मा तया, “अगोगकोडीकोटुम्वियाइस्वणिचुत्तनुहा” अनेककोटीभिरनेककीटीसप्यके कौटुबिकरावीणा निर्वृता सन्तुष्टजनयोगात्शभारभवस्तु पैतावात् तत पदवय कम्मधारय । "डिनलमाल मुद्विय वैलम्बगकहगपवकलासक थाइम्कयल खम खग्जदालतु बवीमियअगोगतालाचगणुचरिया" । नट्ट नाटकाना नाटयितागे नत्तकायनृत्यन्ति, जल्लाराज म्तीवयाठका मन्ना प्रतीतामौष्टिकामल्ला एवमुप्टिभि प्रहरन्ति, विडम्बकाविटपमा अवका प्रतीता' प्रवक्रावैउत्पबन्ते नद्यादिक वा तरन्ति, लासकों वैरासकान गायन्ति यादीप्रयोक्तारीर्दभण्डाइत्यर्थ', अाम्यायिका वैश्मा शुभमापयान्ति लखा महावगागलका ममाश्चिवफलकहरताभिचाका । “तू गाडल्ला।" तू गाभि धानवाद्यविगेपवन्त' । “तुम्बबीणिका" तुम्बवीणवादका', अनेचयेतानाचागस्तालादानेनप्रक्षाका रिण पते सबरनुचरिता यामरिता यासा तथा। “पारामधाणयगडतलागदीहियवप्पिणगुणावया" आरामा यवमाधवीलतागृहादिपु दम्पत्याणत्यादिन्योरमन्ते उद्यानानिपुप्यादिमहत्तमकुन्नान्युत्मवादी बहुजनभोग्यानि। “अगडत्तियवटा कृपा" स्तडागानिमतीतानि दीपिका मारिगव' वप्पि गाविदाग एतगुणोपर्पता राम्यतादिगुणोपपता यस्या मा तया । “उविविउलगभीरग्नातफलिहा” उपविड उ विपुलविस्तीर्ण गम्भीरमतभ्यमध्य बातमुपरिविस्तीगंमध सकुचित परिवाच अधउपस्बिसम खातरूपा यस्यासातधा। "चश्वगयममधि मोहमयज्ञमलकमाउधनदुप्पावसा" दमाणिमहरम विशेषरपाणि गदानहरणविर्भपा मुषढयोप्यैव रूपाअवरोध प्रतीलाहामन्त प्राका सम्भाव्यते गतापीमहारष्टचीमहाशिनावावा पातिता गतानिपुरुपाणान्ति यमलानिसमायेत यसपामि यानि कपाटानिधनानिनिक्ट्रिाणिनई प्रवंगा गा मा तथा। “धगडिलव कपागारपरिरिकता।" धनु कटिल कुटिलधनुन्ततीपिवक्र गमकारणपरिधिप्ता यासा तथा। “कविसीसयवडामवियवि रायमाडा" कपिगीपीक त्तरितसस्यितच्चतु लकतमस्थानगिजमाना शोभमाना मा तथा। “प्रहालयचग्यिदारगा पुरतीयउन्नयमविभत्तरायमरगा।" अट्टालिका प्राकारीपरिभृत्याथवविशेषा' चरिक्षाग्रप्टहम्तममामोमाग', हापणिभवनदपकुलादीना गीगगि प्राकारद्वाराणि तीरगानिच उन्नतानि उच्चानियन्या मा क्या, मुविभकाविविकाराजमागायम्या मा तथा, तन पद वयस्य कर्मधारयः। "यायरियरवदटफलिहाजीला।" छेकन निएनाचायण गित्पपाध्यानिचिती पूर्विहुती भगातादिक झद्विहितनह सूचऊपरघशभूवहित धनधारिसहित यावभट शब्द
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy