SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ X रायपसेयी। एयमह सोचा निसमा इट्टतुट्ठजाव हियया यप्पेगइया देवावदण . वत्तियाए अप्पेगडया देवाभयणवत्तिवाए अप्पेगइयादेवा सक्कार वत्तियाए एवसम्माण वत्तियाए कोउहलवत्तियाए असुवाइ सण स्सामो सुयाइ अट्ठाइ हेऊह कारणाइ वागरणा पुच्चिस्सामो, अप्पेगतिथा अट्ठविण वुयहेऊ अप्पेगतिवा स.रियाभस्स देवस्स वयणमणु अत्तेमाणा अप्पगइया अन्नमन्नमण, अत्तेमाणे अप्पेगइया निणभत्तरागेण अप्पेगइया धम्मोत्ति अप्पेगइया जीय मेवति सविट्टीए जाव अकालपरिहीणा चैव स रियाभस्स देवस्स अतिय पाउभवन्ति तण्णन्ते स रियाभेदेवे ते सरियाभविमाण वासिणो वहवे वेमाणिवादेवाय देवीउय अकालपरिहीणा एव अतिव (तुहलावहियया) इति यावत् करणात्, “हतुद्दचित्तमायणदियापीदमणा परमसीमणसिया हरिसबसविसध्यमाणहियया' इति परिगृह । (अप्पेगडया बदमवत्तिय)मिति । अपि मम्भावनायामेकमा कंचनवन्दनप्रत्यय वन्दनमभिवादयन प्रगस्तकाय वामन' प्रवृत्तिरूप तत्प्रत्यय तन्मया भगवत श्रीमन्महावीरस्य कर्तव्यमित्येव निमित्त, मप्येकका पूजनप्रत्यय पूजन गन्धमाल्यादिभि समन्यच्चन, अप्येकका' सत्कारमत्वय सत्कारस्तुत्यादि गुणोन्नतिकरण , अप्येकका' सम्मानी मानस' प्रीतिविशेष अध्येक्का कुतूहलजिनमकिरागेण कुतूहलेन कोतुकेन कीदृशी भगवान् मलन सवदर्गी श्रीमन्महावीर इत्येव रूपेण योजिने भगवति वडमानस्वामिनि भनिरागी भत्रिमूवमोऽनुरागस्तेन, अर्यके मूयाभस्य देवम्य वचनमान्या मनुवत्त माना, अप्येकका अयतपूबमना करता निम्वर्गमीनप्रसाधनकानि वचासि थोप्याम इति बुद्धा, अध्यकका शुतानि पूर्वमाणितानि यानि गम्कितानि जातानि तानि इदानीं नि शकितानि करिप्याम इति वुद्धगा, अकका जीतमेतत, कल्पएप इति कृत्वा (सबिट्टीए) इत्यादि प्राग्वत । (तएण) मित्यादि, मिल कोइकदेव समारनमित्तगुणप्रगण्टकरिखानअर्थिइ एमनि कोडकस माननिमित्तदमननी मोति केतलाएकशोत्तहलनमित्तभगववेहवाछद एहवु कहतु केतलाएकजागइछअमेपूर्वइभग वतवचनसाभलीनथी तैयाजसाभलीस साभल' अर्थ अवयवतिरेकी हेतु कारणतेयुकिमाव परद पूउपयतेहनुउत्तर तेभ्याकरणपूछीसद केतलाएका सांभलअर्थनिश्चयकरिवतेइननमित्तड के गलाएकदेवता वाम देवनद वचनप्रतिमानताधका कोक देवता माहामाहइ वचनमानताथका कोंडक देवता तीवकरनीभक्तिराग कैतलाएकदेवता केवलधर्मननमित्तर कोकदेवता जीव नानीवनमित्तपावरताववाद यर्थि संघलीति परिवरपायका अतिउतावला निश्चय सूयाभ
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy