SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ सरपसैणी। आणवेइण भो सूरियाभेदेवे गच्छद्रण भो सूरियाभेदेव जवूद्दीव २ भारहेवास आमलकप्पाए णयरीए अवसालवणे चेइए समण भगव महावीर अभिवन्दित्तएव तुमे विणभोदेवाणुप्पिया' भविट्टिए पयति भीमूया भीदेवी यथा गच्छति भी सूर्या भी देवी जबूद्दीप २ भारत वर्ष यामलकल्याम् नगरी माममालवन चैत्य श्रमण भगव त महावीर वन्दितु तत्तस्मात् (तुमेविण)मिति यूयमपिणमिति पूर्ववत् । देवानां प्रिया' पूर्ववत्, देवाना प्रिया' सर्वनापरिवारादिकया सर्वयुता ययाक्तिनिस्कारितेन समस्तेन शरीरतेजसा सर्व बलेन समस्तेन हस्त्यादिसैन्येन मर्व समुदायेन स्व स्वाभियोग्यादि समस्तपरिवारण सव्वादरीण समस्तयावच्छक्तिमूलने सर्वविभूत्या समस्तस्वाभ्यन्तरवैक्रियकरणादि वाद्यरलादि सम्पदा सर्व विभूपया यावच्छति स्फारीगरगृ गारकरणेन “सव्वसम्भमेण"न्ति सत्कृिप्टेन सम्भुमेण सर्वोत्कृष्टसम्भूमोनामेइम्वनायकविषयबहुमानध्यापनपरा स्वनायकोपदिष्टकार्यसम्पादनाय यावच्छक्तित्त्वरितत्वरिता प्रवति', “सव्वपुप्फवत्थान्धमल्लालष्कारण" अब गन्धा वासा माल्यानि पुप्पदामानि अलष्कारा पाभरणविशेषा, ततः समाहारी दस्तत सर्वशब्देन सह विशेषणसमास । "मवदिवडियस्स दस्सनिताएण'मिति मवाणि च तानि दिव्यतुडितानि च दिव्यतूर्याणि सर्व दिव्यतुडितानि तेपा शब्दा सर्वतुडितशब्दा स्तेषामेकममीलनेन य' सध्यतेन निरानन्दी महान् धोप' सवतुडितरिव्यशब्सन्निनाद स्तेन यह अल्पेज्झति सर्वशब्दो हाटी यथा पनेन सब पीत घृतमितित आह “महताइवीए” इत्यादि। महत्या यावच्छक्तितुलितया श्रद्धा परिवारादिकया एव "महताए जुइए" इत्याद्यपि भावनीयम्। तथा महतास्फूर्तिमतावाराणी प्रधानाना तुड़ितानामातोद्याना यमकसमकमेककाल पनि पुरुष प्रवादिताना थोरतरतेन एतदेच विपणाचप्ट। (सम्खपणवपरिझल्लरिसरमडिहुडुक्कसुरवमुद गद दुभिनिग्धीपनाइतारवणम्) मध्यप्रतीत पणवोभाण्डाना पटह प्रतीत " भेरीढक्काभल्लरीचार्मा च तदा निम्तीयावलयाकारा सरमुहीकाहलाहुडुक्काप्रतीता महाप्रमाणोमई लीमुरज' । स एव लघुमृदमोदुन्दुभिर्भयांकारा सकद्दमुखी एतेपा द्वन्द्वस्तासा निर्धापी महान् ध्वानीनादित च घटा बधिवेला वजाडतउयकर मीटइमोट सब्दद् उद्घोपणाप्रतिकरतउथकर एहवउदील पानादेडकर महोदेवताउ भूयाभ देवजाइछडू महोदेवताउ मूर्याभ देव जबूढीपनविषद मरतदेवनाविपर पामलकल्यानगरीनइविपर मृसालवण चैत्यनदविपर श्रमण भगवत महा बीरपति वादवान पर्धितमाटतुम्हे पण यहोदवानुमियाउदवताउ मधलीरद्धिविमानादि पर बावनसमरसवकान्तिसर्पबलवाजिव वाजतपपीताना पीतानापरिवारसाधिदू परिवरसायका
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy