SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ - - रायपमेणी। करवनपरिग्गहिय सिरसावत्त मत्थए अजलिकटू जएण विजपण वडावेति २ ता तमाणत्तिय पव्वप्पिगान्ति तएणसे सरिया देव तेसि पाभियोगाण देवाण अन्तिए एवमड सोच्चा निसम्मत्तुट्ठ नावहियए पायत्ताणियाहिवई देवसदाति २ ता एव वयासी खिप्पामेव भोदेवाणुप्पिया सूरियामे विमाणे सभाए सुधम्माए मेघौधरसिय गभार महुर सद्द जोयणपरिमडल सुस्सरघट्ट तिकव तो उल्लालेमाणे २ मझ्या २ सद्देगा उग्घोस माणे • एवं वदाहि स्तैन शेप मुगम यावत्, (जएण विजएण वडादेन्ती) ति, जयेन वापयते नयब देव विजयस्वत्व देवत्येव बर्दापयन्तीत्यर्थ । तव जय' परैरनाभिभवमानताप्रतापच द्विश्च विजयस्तुपरीयाम सहमानानामभिमवीत्साद', वडापयित्वचेता पूतिमानिप्तिका प्रत्यर्पयन्ति आदिष्टकार्यसम्पादनेन निवेदयन्तीत्यर्थः। (तएण)मित्यादि । ततीणमिति पूर्ववत् स मूयाभी देवस्तेषा भाभियोगाणति त आसमन्तात् श्राभिमुख्यन युज्यन्त प्रेष्यकर्मसु व्यापार्यन्ते इत्याभियोग्या भाभियोगिका इत्यर्थः एतेषामभियोग्यानां देवानामन्तिके समीप एनमन्तरीकमर्थ श्रुत्वा अवयविषय कृत्वा, श्रवणानन्तर च निशम्य परिभाव्य (हहतुहजाबहियए) इति यावच्छन्दकरणात “हस्तचित्तमाणदिएपीडमणे परमसीमणसिए हरिसवसप्पमाणहियए" इति द्रष्टव्यम्। पदात्यनोकाधिपति देव भन्दयति शब्दयित्वा एवमवादीत चिप्रमेव भी देवाना प्रियसभाया सुधमाया (मघौधरिसिय गम्भीरमहुरसह)मिति मेघानामीघ सध्याती मेघौध स्तस्यरसित गर्जित तहत् गम्भीरी मधुरशब्दाना (लोयद्यपरिमण्डलन्ति) योजन योजनप्रमाण परिमण्डल' गुणप्रधानोय निर्देश, पारिमण्डल्य यस्या' मा योजनपरिमण्डला ता सुस्वरा सुस्वराभिधाना घटामुल्लालयन्, ताइयन् ताड़यनित्य । महतार शब्देन उदघोषयन् उदधीपणा कुवन एव वद पानादेवप्रति बिहु हाथिकरीनापजाविउ मस्तकनआवतप्रदक्षणारूप मस्तकर अंजलीकरीनर सामान्यप्रकारवियनउ विपपणेवदूरीनउजीपवड एहवनवविजयसब्दैकरीवधादेवधावीन पूर्वदूनेहमूयाभयाभियोगीनमंडलकरिवारूप धानासउपीहुतीतराजासेवकउपराधीठीसूर्याभन सूपि तिहारपछीतह पूर्याभदेव तेच संवकना देवनइएइ अर्ध प्रति' साभलीनहिययै अवधारी महर्षमतोपपामठ चित्तमाहिआणिद्यड पायक कटकनउधणीतह देवप्रतितेडावतेडाचीन पहकहितुहुउ तत्कालिनिश्चय अहीदेवानुप्रिय महोदेववल्लभ मूर्याभ विमानसभा सुधर्मो नइविपद् घटवजाढउतेकड़वीछमेघनासमूहसरीपउसगनारव गभीरउडठ मीठाउ शब्द हनु बलीघटाके हवाछर योजनप्रमाणिमडलबहनउ भन्नु छदरवरनेहनउ सुरवरानामघटामति
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy