SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ रावपमयी। देवा जावमेव देवा कच्चमेव देवा प्राविणमेय देवा अभुगण गणाय मेय टेवा जपण 'भुवणवद वाणमन्तर जोतिसिया देवा अरहते भग वन्ते वदिति गामसन्ति वन्दित्ता गामुसित्ता तत्तो सातिय २ गाम गोवाई' साईति त पोराणमोय टेवा जाव अमपणागणायामय देवा समणण भगवया महावीरेण तेदेवा एववुत्तासमाणा हद्वजाव दियवा समण भगव वन्दति गामसन्ति वन्दित्ता उत्तरपुरत्यिम दिसीभाग अवक्कमत्ति उत्तर २ त्ता वि उब्वियममुध्धारण समो इणन्ति २ ता सखिभाइ जोयणाद् दड निस्सरन्ति तजदा रय देवाय तोऽभ्यनुज्ञातमेतत् सर्वेरपि तीर्थकृद्धिभादेवाम्नत' कर्तव्यामेतत् युप्मादृशा भी देवा एतदेव व्याचप्टे करणीयमेतत् भी देवा । प्राचीवमेतत् भी देवा किं तदित्याह (जग)मित्यादि यत् णमिति पूर्ववत् भगवन् व्यन्तरज्योतिप्कीमानिका देवा अईती भगवती बदते नमायति वन्दित्वा नमम्सित्वा च पश्चात् स्वानि २ यात्मीयानि २ नामगोवाणि कथयन्ति । तती चुम्माकमपि भी देवा पोराणमिति यावदाचीणमेतदिति(समय)मित्यादि सुगमयावत् (संजहानामएतद्यदारएसिया) इत्यादि। स वक्ष्यमाग्यगुणो यधा नामकीनिप्टिनामक' कश्चित् भृतिकदारक' भूतिकरीति भृतिक कमकर तस्यदारको भूतिकदारक' स्यात् कि विशिष्टत्याह। तरूण प्रवईमानवया एव भवति । तत किमनेन विशेषणेन न अासन्नमृत्यो प्रवईमानवयम्वाभावात् नधासन्न मृत्यु नद्यासन्न प्रवर्डमानवया भवति। न च तम्य विशिष्टसामर्थ्यसम्भव आसन्नमृत्युत्वा देवविशिष्ट सामथ्य प्रतिपादनार्थश्चैप प्रारम्भ स्ततोऽयवत् विशेपणम। अन्यतुव्याचक्षते दृश्यहव्य मासीतपकायविर ततदेवतादपशिएहकार्यकीधउपहीदेवता तुम्हासपट्टयावरण महोदेवतानउ तुम्हारकरिवानयोग्यएह ग्रहीदेवतानउ तुम्हारीकरणीए अहोदेवताउ कल्पेतुम्हनाएर अहीदेवताउमडअनहअनेरइतीघ करदूद्यान्नादीधीएह यहीदेवताउतेदाजे भुवनपतीवाणमतर जोतिपीबैमानिक अईत भगवतप्रति वादि नमस्कारकरीन वादीन नमस्कार करीन तिहारपछी* पोतानार नामगोव सभलावइतेह तुम्हारू जून कार्य एहअहोदेवताठ यावत्सदसर्वक हिवा जिहालग धमारीआनापणिधान्ना यहीदेवताउ थमण भगवतः महावीरन तहदेवता एमक द्यायका इपपाम्या यावत्मब्दचित्तमाणदियादिसर्वपाठकहिउ थमण भगवत प्रतिवादह नमस्कार करड वादानद नमस्कारकरीनद उत्तर पूर्ववचद इसानकूणि जाद उत्तरपूर्वविचईसानकूपिजद नद विक्रियसमुदघात करीनद सख्याता पोजनलग' दडसरीषउदड यात्मप्रदेमवाइरिकाढा
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy