SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ ३० रायपसेणी । जेणेव जबूद्दीवे २ जेणेव भारहेवासे जेणेव आमलकप्पाए गवरी जेणव अवसालवर्ण चेईए जेणवसम भगव महावीरे तेराव उवाडवागच्छित्ति २ त्वा समण भगव महावीर तिक्खुत्तो याया हि प्रयाणि कत्ति २ तावदइ मसित्ता एववयासी अम्हे भते सुरियाभस्स देवस्स श्रभियोगियादेवा देवाण प्पिया वदामो रामस्वामो सक्कारे मोसम्मार्ण मोकल्लाण मंगल देवय चेद्रय पज्झ वोसामो देवाइसम भगव महावीरे तेदेवे एवं व्यासी पोराणमय न तु रत्नादीनामिवेति द्रष्टव्यमिति न कश्चिद्दीप। अथवा ऊदारिका अपिते गृहीता सन्तो वैक्रिय तया परिणमन्ते पुहलाना तत्तत्सामग्रीवशात्तथा तथा परिणमन् स्वभावत्वादतीपिन कश्चिद्दोष । - तत एवमुत्तरवेक्रियाणि रूपाणि कृत्वा तया देवजनप्रसिद्धया उत्कृष्टया मशस्तविहायो गतिनामोदयात् प्रशस्तया । शीघुसञ्चरणात् त्वरितयात्वरा सञ्जाता आस्या इति त्वरिता तया प्रदेशान्तराक्रममिति चपला तथा क्रोधादविमृष्येवमुमासवेदनात् । चण्डे च चण्डातया निरन्तर शीघ्रत्वगुणयोगात शीघ्रा तथा शीघ्रापरमोत्कृष्टवेगपरिणामोपेता जावनातया वातीस तस्य दिग तव्यापिनी रजस दूव या गति सा उदता तया दिव्यथा दिविदेवलोके भवा दिव्या तयादेवगत्या तिर्यग् असख्येयाना द्वीपसमुद्राणा मध्य मध्येनमध्येनेत्यर्थ । गृह गृहेण मध्य मध्येन पद पदेन सुखसुखेनेत्यादय शब्दाश्चिरन्तन व्याकरणेण साधव । प्रतिपादिता इति नायमपप्रयोग। अवपतन्तीऽवपतन्त' । समागच्छन्त इति भाव पूवान् द्वीपसमुद्रान् व्यतिक्रामन्ती व्यतिक्रामत उल्लब्घयत इत्यर्ध' । शेष मुगम यावत् (देवाइसमा ) इत्यादि । देवादियोगा देवादिश्रमणो भगवान् महावीर स्वान् देवानेवमवादीत् पुराणेषु भव पोराणमेतत् कर्म्मभो देवा । चिरन्तनैरपि देवे कृतमिद चिरन्तनात् तीर्थंकरान् प्रतीतितात्पयाथ । देयमेतत् वन्दनादिक तीर्थ कृद्भो भो दिव्याय देवतानीगति तिरिश असख्याता दीपसमुद्रनद्र माहिर जिहाजबूद्दीपचीपतिहा जिल्हा भरतवर्षचैव जिहां श्रामलकल्पानगरी जिहा आमुसालवन चैत्ययचायतन जिहा श्रमण भगवत महावीर जिहाइजसमीपइयावदू आवीन्द्र श्रमण भगवतमहावीरप्रति वणिवेला जिमवायासाथी माडीप्रदक्षणा करइकरीनद्र वादर नमस्कारकर एहवडबोलताहुता अम्हेहे भग वन् सूयाभ देवनामक सेवक देवता तुन्हेदेवानुप्रियप्रति वांद कर नमस्कारकर कड योग्यताप गृह सेवाकरउ छउ कल्याणनूहेतुरित उपसमवानूहे एहवादेवसवधि प्रतिमानापरि सेवाकरउछड अह्नोदेवतात्र एहमूद्यामवणकरी श्रमण भगत देवप्रतिपचवर बोलताहुयाननु A भई
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy