SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ रायपसेयो। णाण नावरिद्वाण अहवायरे घुणलेपरिसाडेति २ ता अहामुमुहुम पोगाले परिणिवत्ता दोच्चपि विउव्वियसमुग्धाएण समोहन्ति २ त्ता सवएना विउव्वन्ति सेजहा नामते कम्मारे दारए तरुणोजुगव बलव अप्पाय कैधिरसघवर्ण स्थिरग्रहात्य पडिपुरणपाणिपादेपितरो रुसघातपरिणए घणनिवय ववलिया वलिय खधे लवण वग्गणउ जयण वायाम समत्येचम्मिट्ट मुट्ठिय समोइयगायगते उरस्स वल विशिष्टवणादिगुणोपेतमभिनवञ्च तत्तणमिति लोके प्रसिद्ध तथा तरुणमिदमश्चत्यमिति। तर सभृतिक दारकस्तरुण इति किमुक्त भवति। अभिनवौविशिष्टवर्णादिगुणोपेतश्चेति वल सामर्थ्य तत यस्यास्तीति बलवान् तथा युग सुखम् दु खमादि काल सस्वेन रूपेण यस्यारित न दीपदान युगवान किमुक्त भवति । कालोपद्रवीपि सामर्थ्यविघ्नहेतु स चास्यनास्तीति प्रतिनिहायी. विशेषण युवा यौवनस्थ' युवावस्थाया हि दलातिशय इत्येतदुपादान अप्यायला तयार शब्दोऽभाववाची अल्प' सर्वथा विद्यमान आतष्कोज्वरादिर्यस्य मोऽनतिशयेनानान्तर खयमापन्नी (दढपाणिपायपिट्ठन्तरोरुपरिणए) इति दृढानि अतिनिविडतया पर प्रष्ठान्तरोरूपाणि परिणतानि यस्य स दृढपाणिपावपृष्ठान्तरोरूपरिणत'। मुख क्लान्तस्य परनिपात। तथा धनमतिशयेन निचिती निविढतरवयमापन्नी वृत्तो यस्य म घननिचितवलितस्क ध। (वामदघणमुष्टिय समाइयगायगत) इघणन सुप्टिकया च मुष्टयासमाहत्य समाहत्यये निवितीकृतगादास्ते वम्मेष्टका इतनिचितगावा स्तेपामिव गाव यस्य स चर्मष्टकड्ययमुप्टिक समाहत निचितगाव गा बलसमणागए) इति उरसिभव, उरस्य तच्च तत् बल च उरस्सबल तत्समन्वागतनाति तेकहराइरलककेतनादिक यावतशब्ददूरदरलरिष्टरत्नलगिकहिवा' सोलजाति रत्नलेली भो पणस्थ लमोटकापुद्गल नाखड्नापीनद यथायोग्यपणः सूक्ष्म पुगल लेदना बीनीला घात इकरी ससुटघातकरद करीनद सवत्तवायुप्रति विकुर्व तह जिम कीडक कर्मकरत . "तरुणउयुवाम सुखमदुवादिककालदीपदुखितनही बलवत रोगरहित थिरसघययन घिरछदअगुहसूपजचा जेहना सपूर्णबहाथपगर्जहना पूठि पासा हावसमामलापणकरीवाले पतिसवरीढतरस्थ ल वाटला वालासरिता वलीकाइकासमासलपणनम्याईत्यघबिखधजे भूमिनुउलपवू माहोमाटिबलगवुआगल्यानइजीपवू श्रमनूकरिवउ तेहनविषइसम छिमी अन मूकोइ करी कुटीरएकठउ कडहुदू गावसरीरजेहनूहुएतेहनूरजेहनू हियानद वलिः समिहितहुद ताडवृक्ष बगबरिऊपोछाअथवा भोगलसरीपाछैाहभुजाजेह अवसरन जा
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy